SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् -२-६/९२ गावीण पमाणं सामिओवि जाणति, गोवालोवि जाणति, दोण्हपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति इतरो गेण्हति, एवं लोइयो चउभंगो, एवं जाणगो जाणगेण पच्चक्खावेति सुद्धं, जाणगो अजाणगेण केणइ कारणेण पञ्चसावेन्तो सुद्धो निक्कारणे न सुद्धति, अयाणगो जाणयं पच्चक्खावेति सुद्धो, अयाणओ अयाणए पञ्चक्खावेति न सुद्धोति गाथार्थः ।। मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्यने द्वाराशून्यार्थमाहनि. (१६१६) दव्वे भावे य दुहा पच्चक्खाइव्वयं हवइ दुविहं । दव्यंमि अ असणाई अन्नाणाई य मामि ।। वृ-'दव्वे भावे' गाहा व्याख्या-द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयं, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञानादि तु भावे- भावप्रत्याख्यातव्यमिति गाथार्थः ॥ __ मूलद्वारगाथायां गतं तृतीयं द्वारं, इदानि परिसा, सा य पुट्विं वण्णिता सामाइयनिजुत्तीए सेलघणकुडगादी, इत्थ पुन सविसेसं भण्णति-परिसा दुविधा, उवट्टिता अनुवट्टिता य, उवट्टिताए कहेतव्वं, अनुवट्टिताए न कहेतव्वं, जा सा उवहिता सा दुविधा-सम्मोवहिता मिच्छोवहिता य, मिच्छोवहिता जहा अञ्जगोविंदा तारिसाए न वट्टति कहेतुं, सम्मोवट्टिता दुविधा-भाविता अभाविता य, अभाविताए न वट्टति कहेतुं, भाविता दुविधा-विनीता अविनीता य, अविनीताए न वट्टति, विनीताए कहेतव्वं, विनीता दुविधा-वक्खित्ता अवक्खित्ता य, वक्खित्ता जा सुणेति कम्मं च किंचि करेति खिजति वा अन्नं वा वावारं करेति, अवक्खित्ता न अन्नं किंचि करेति केवलं सुणति, अवक्खित्ताए कहेयव्वं, अवक्खित्ता दुविधा-उवउत्ता अनुवउत्ता य, अनुवउत्ता जा सुणेति अन्नमन्नं वा चिंतेति, उवउत्ता जा निच्चिन्ता, तम्हा उवउत्ताए कहेतव्यं । तथा चाहनि. (१६१७) सोउं उवट्ठियाए विनीयवक्खित्ततदुवउत्ताए । __ एवंविहपरिसाए पच्चक्खाणं कहेयव्वं ।। वृ- 'सोउं उवट्ठिताए' गाहा व्याख्या-गतार्था, एवमेसा उवहिता सम्मोवहिता भाविता विनीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवट्ठी परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा-उवहिता सम्मोवहिता भाविता विनीया अवक्खित्ता अनुवउत्ता, एसा पढा अजोग्गा, एवं तेवढिपि भाणितव्वा, 'उवट्टियसम्मोवट्ठियभावितविणया य होइ बक्खित्ता । उवउत्तिगा य जोग्गा सेस अजोगातो तेवट्टि ।' एतं पञ्चक्खाणं पढमपरिसाए कहेजति, तव्वतिरित्ताए न कहेतव्यं, न केवलं पञ्चक्खाणं सव्ववि आवस्सयं सव्वमवि सुयनाणंति । ___ मूलद्वारगाथायां परिषदिति गतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः काए विधीए कहितव्वं ?, पढम मूलगुणा कडेति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असढस्स सावगधम्मो, इहरा कहिज्जति सत्तिट्ठोवि सावयधम्मं पढमं सोतुं तत्थेव वित्तीं करेइ, (उत्तरेत्ति) उत्तरगुणेसुवि छम्मासियं आदि काउं जं जस्स जोग्गं पञ्चक्खाणं तं तस्स असढेण कहेतव्वं । अथवाऽयं कथनविधि: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy