SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ ३३३ अध्ययनं-६- [नि. १६१८] नि. (१६१८) आणागिज्झो अत्थे आणाए चेव सो कहेयव्यो । दिलृतिउ दिटुंता कहणविहि विराधना इअरा ।। वृ- 'आणागिज्झो अस्थो' गाहा व्याख्या-आज्ञा-आगमस्तद्ग्राह्यः-तद्विनिश्चेयोऽर्थः, अनागतातिक्रान्तप्रत्याख्यानादिः आज्ञयैव-आगमेनैवासौ कथयितव्यो, न हटान्तेन, तथा दार्शन्तिकः-दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिष्टान्तात्-६ष्टान्तेन कथयितव्यः, कथनविधिः-एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवा-ज्ञाग्राह्योऽर्थःसौधर्मादिः आज्ञयैवासौ कथयितव्ये न द्दष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात्, तथा दान्तिकःउत्पादादिमानात्मा वस्तुत्वाद् घटवदित्येवमादिद्दष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतर-सम्मोहादिति गाथार्थः । मूलद्वारगाथोपन्यस्त उक्तः कधनविधिः साम्प्रतं फलमाहनि. (१६१९) पञ्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । ___ इहलोइ धम्मिलाई दामनगमाई परलोए । वृ-'पञ्चक्खाणस्स' गाहा व्याख्या-प्रत्याख्यानस्य-उक्तलक्षणस्य फलं-कार्यं इहलोके परलोके च भवति द्विविधं-द्विप्रकार, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामन्नकादयः परलोके इति गाथाऽक्षरार्थः । ___ कथानकं तु धम्मिलोदाहरणं धम्पिल्लहिंडितो नायव्वं, आदिसहातो आमोसधिमादीया धेप्पंति। दामन्नगोदाहरणं तु-रायपुरे नगरे एगो कुलपुत्तो जातीतो, तस्स जिनदासोमित्तो, तेन सो साधुसगासं नीतो, तेन मच्छयमंपच्चखाणं गहितं, दुब्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहि महिलाए खिसिज्जमाणो गतो, उदिन्ने मच्छे द₹ पुणरावत्ती जाता, एवं तिन्नि दिवसे तिन्नि वारं गहिता मुक्काय, अणसणं कातुं रायगिहे नगरे मणियारसेहिपुत्तो दामन्नगो नाम जातो, अट्ठवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिट्ठइ, तत्थ य गिहे भिक्खटुं साधुणो पइट्ठा, साधुना संघाडइलस कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्थवाहेण, पच्छा सत्थवाहेण पच्छन्नं चडालाण अप्पितो, तेहिं दूरं नेतुं अंगुलिं छेत्तुं भेसितो निव्विसओ कतो, नासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अन्नता सागरपोतो तत्थ गतो तं दद्दूण उवाएण परियणं पुच्छति-कस्स एस?, कथितं अनाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउं घररं पावेहित्ति विसञ्जितो, गतो, रायगिहस्स बाहिपरिसररे देवउले सुव्वति, सागरपोतधूता विसा नाम कन्ना तीए अचणियवावडाए दिट्ठो, पितुमुद्दमुद्दितं लेहं दटु वाएतिएतस्स दारगस्स असोइयमक्खितपादस्स विसं दातव्यं, अनुस्सारफुसणं, कण्णदाणं, पुणोवि मुद्देति, नगरं पविट्ठो, विसाऽनेन विवाहिता, आगतो सागरपोतो, मातिघरअञ्चणियविसज्जणं, सागरपुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रन्ना दामन्नगो घरसामी कतो, भोगसमिद्धी जाता, अन्नया पव्वण्हे मंगलिएहिं पुरतो से उगीयं ___ 'अनुपुंखमावयंतावि अणस्था तस्स बहुगुणा होति । सुहदुक्खकच्छपुडतो जस्स कतंतो वहइ पक्खं ।।१।। सोतुं सतसहस्सं मंगलियाण देति, एवं तिन्नि वारा तिन्नि सतसहस्साणि, रन्ना सुतं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy