SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [ नि. १५४ ] ९७ जाओ, वंको पुन तंमि चेव पदेसे हत्थिरयणं जातो, सो य सेतो वण्णेणं चउतो य, जाहे ते पडिपुण्णा ताहे तेन हत्थिणा हिंडतेण सो दिट्ठो मिहुणगो, दट्टूण य से पीती उप्पन्ना, तं च से अभिओगजणिअं कम्ममुदिण्णं, ताहे तेन मिहुणगं खंधे विलइयं तं दवणं य तेन सव्वेण लोएण अमहियमणूसो एसो इमं च से विमलं वाहणंति तेन से विमल - वाहणोत्ति नामं कयं, तेसिं च जातीसरणं जायं, ताहे कालदोसेणं ते रुक्खा परिहायंति मत्तंगा भिंगंगा तुडियं च चित्तगा चित्तरसा । हागारा अनियणा सत्तमया कप्परुक्खत्ति | तेसु परिहार्यतेसु कसाया उप्पन्ना - इमं मम मा एत्थ कोई अन्नो अल्लियउत्ति भणितुं पत्ता, जो ममीकयं अल्लिया तेन कसाइज्जति गेण्हणे अ संखडंति, ततो तेहिं चिंतितं - किंचि अधिपतिं ठवेमो जो बवत्थाओ ठवेति, ताहे तेहिं सो विमलवाहणो एस अम्हेहिंतो अहितोत्तिठवितो, ताहे तेन तेसिं रुक्खा विरिक्का, भणिया य-जो तुब्भं एयं मेरं अतिक्कमति तं मम कहिजाहत्ति, अहं से दंडं करिहामि, सोऽवि किह जाणति ?, जाइस्सरो तं वणियत्तं सरति, ताहे तेसिं जो कोई अवरज्झइ सो तस्स कहिज्जइ, ताहे सो तेसिं दंडं ठवेति, को पुन दंडो ?, हक्कारो, हा तुमे दु कयं, ताहे सो जाणति अहं सव्वस्तहरणो कतो, तं वरं किर हतो मे सीसं छिन्नं, न य एरिसं विडंबणं पावितोत्ति, एवं बहुकालं हक्कारदंडी अनुवत्तिओ । तस्स य चंदजसा भारिया, तीए समं भोगे भुंजंतस्स अवरं मिथुनं जायं, तस्सवि कालंतरेण अवरं, एवं ते एगवंसंमि सत्त कुलगरा उप्पन्ना । पूर्वभवाः खल्वमीषां प्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम् | व्याख्यातं पूर्वभवजन्मद्वारद्वयमिति, इदानीं कुलकरनामप्रतिपादनायाह- नि. (१५५ ) पढमित्थ विमलवाहन चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चैव नाभी य ॥ वृ- गमनिका - प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति, भावार्थ: सुगम एवेति गाथार्थः ॥ गतं नामद्वारम् अधुना प्रमाणद्वारावयवार्थाभिधित्सयाऽऽह नि. (१५६ ) नव धनुसया य पढमो अट्ठ य सत्तद्धसत्तमाई च । छव अद्धछट्ठा पंचसया पन्नवीसं तु ।। वृ- नव धनुःशतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड् च अर्धषष्ठानि पञ्च शतानि पञ्चविंशति, अन्ये पठन्ति पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदं प्रमाणं द्रष्टव्यं इति गाथार्थः ॥ गतं प्रमाणद्वारं, इदानीं कुलकरसंहन्नसंस्थानप्रतिपादनायाहनि. (१५७) वज्ररिसहसंघयणा समचउरंसा य हुंति संठाणे । वपि य वच्छामि पत्तेयं जस्स जो आसी || वृ- गमनिका - वज्रऋषभसंहननाः सर्व एव समचतुरस्त्राश्च भवन्ति 'संस्थाने' इति संस्थानविषये निरूप्यमाणा इति, वर्णद्वारसंबन्धाभिधानायाह-वर्णमपि च वक्ष्ये प्रत्येकं य 24 7 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy