SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३३९ अध्ययनं-१ - [नि.९०६] महाघोरा वग्झ्यसिंहा परिवसंति, ते तओ पाए चेव लग्गति, अमुयंताण य पहं न पहवंति, अवसानं च जाव अनुवटुंति, रुक्खा य एत्थ एगे मणोहरा, तेसिं पुण छायासुन वीसमियव्वं, मारणप्पिया खु सा छाया, परिसडियपंडुपत्ताणं पुण अहो मुहत्तगं वीसमियव्वं, मणोहररूवधारिणो महुरवयणेणं एस्थ मग्गंतरट्ठिया बहवे पुरिसा हक्कारेति, तेसिं वयणं न सोयव्वं, सस्थिगा खणंपि न मोत्तव्वा, एगागिणो नियमा भयं, दुरंतो य घोरो दवग्गी अप्पमत्तेहिं उल्लवेयव्वो, अणोल्हविजंतो य नियमेण डहइ, पुणो य दुग्गुच्चपव्वओ उवउत्तेहिं चेव लंधेयव्यो, अलंघणे नियमा मरिजंति, पुणो महती अइगुविलगव्वरा वंसकुडंगी सिग्घं लंघियव्वा, तंमि ठियाणं बहू दोसा, तओ य लहुगो खड्डो, तस्स समीवे मनोरहो नाम बंभणो निच्चं सण्णिहिआ अच्छइ, सो भणइ-मणागं पूरेहि एयंति, तस्स न सोयव्वं, सो न पूरेयव्यो, सो खु पूरिज्जमाणो महल्लतरो भवइ पंथाओ य भजिज्जइ, फलाणि य एत्थ दिव्वाणि पंचप्पयाराणि नेत्ताइसुहंकराणि किंपागाणं नपेक्खियव्याणि न भोत्तवाणि, बावीसंचणं एत्थ घोरा महाकराला पिसाया खणं खणमभिद्दवंति तऽवि णं न गणेयव्वा, भत्तपानं च तत्व विभागओ विरसं दुल्लभं चत्ति, अप्पयाणयं च न कायव्वं, अणवरयं च गंतव्यं, रत्तीए वि दोन्नि जामा सुवियव्यं, सेसदुगे य गंतब्वमेव, एवं च गच्छंतेहिं देवानुप्पिया ! खिप्पमेव अडवी लंधिज्जइ, लंधित्ता य तमेगंतदोगचवज्जियं पसत्थं सिवपुरं पाविजइ, तत्थ य पुणो न होंति केइ किलेसत्ति । तओ तत्थ केइ तेन समं पयट्टा जे उज्जुगेण पधाविया, अन्ने पुण इयरेण, तओ सो पसत्थे दिवसे उच्चलिओ, पुरओ वच्चंतो मग्गं आहणइ, सिलाइसु य पंथस्स दोसगुणपिसुणगाणि अक्खराणि लिहइ, एत्तियं गयमेत्तियं सेसंति विभासा, एवं जे तस्स निद्देसे वट्टिया ते तेन समं अचिरेण तं पुरं पत्ता, जेऽवि लिहियानुसारेण संमं गच्छंति तेऽवि पावंति, जे न वट्टिया न वा वसृति छायादिषु पडिसेविणो ते न पत्ता न यावि पावंति । एवं दवाडवीदेसिगणायं, इयाणि भावाडवीदेसिगणाए जोइज्जइ-सत्यवाहत्याणीया अरहंता, उग्घोसणाथणीया धम्मकहा तडिगाइथाणीया जीवा, अडवीत्थाणीओ संसारो उजुगो साहुमग्गो, वंको य सावगमग्गो पप्पपुरत्याणीओ मोक्खो, वग्यसिघतुल्ला रागद्दोसा, मणोहररुक्खच्छायाथाणीया इत्यिगाइ-संसत्तवसहीओ, परिसडियाइत्थणीआओ अणवज्जवसहीओ, मग्गतडत्यहक्कारणपुरिसथाणगा पासत्थाई अकल्लाणमित्ता, सत्थिगाथाणीया साहू, दवग्गाइथाणिया कोहादओ कसाया, फलथाणीयां विसया, पिसायथाणीया बावीसं परीसहा भत्तपाणाणि एसणिज्जाणि, अपयाण-गथाणीओ निचुजमो, जामदुगे सज्झाओ, पुरपत्ताणंच णं मोक्खसुहंति। एत्थय तं परं गंतुकामो जनो उवएसदाना इणा उवगारी सत्यवाहोत्ति नमसति, एव मोक्खतथीहिवि भगवं पणमियव्यो । तथा चाहनि. (९०७) जह तमिह सत्यवाहं नमइ जनो तं पुरं तु गंतुमणो । परमुवगारितणओ निविग्यत्यं च मत्तीए । नि. (९०८) अरिहो उ नमुक्कारस्स भावओ खीणरागमयमोहो । मुक्खत्थीणंपि जिनो तहेव जम्हा अओ अरिहा । - गाथाद्वयं निगदसिद्धं, नवरं मदशब्देन द्वेषोऽभिधीयते इति ॥ नि. (९०९) संसाराअडवीए मिच्छत्तऽत्राणमोहिअपहाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy