SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८६ आवश्यक मूलसूत्रम् -१ समणी, तीसे उप्पत्ती कहिज्जइ-सक्को सुरमज्झे वासुदेवस्स गुणकित्तणं करेति अहो उत्तमपुरिसाणं गुणा, एते अवगुणं न गेहंति नीएण य न जुज्झंति, तत्थेगो देवो असद्दहंतो आगतो, वासुदेवोऽवि जिणसगासं बंदओ पडिओ, सो अंतराले कालसुणयरूवं मययं विउव्वेति वावण्णं दुब्भिगंधं, तस्स गंधेण सव्वी लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणितं चनेन अहो कालसुणगस्सेतस्स पंडुरा दंता सोहंति, देवो चिंतितो सच्चं सच्चं गुणग्गाही । ततो वासुदेवस्स आसरयणं महाय पधावितो, सो वंडुरापालएण नाओ, तेन कुवितं कुमारा रायाणो य निग्गया, तेन देवेन हयविहया काऊण धाडिओ, वासुदेवोऽवि निग्गओ, भणति-मम कीस आसरयणं हरसि ?, देवो भणति मं जुज्झे पराजिणिऊण गेण्ह, वासुदेवेण भणियं-बाढं, किह जुज्झामो ? तुमं भूमीए अहं रहेण, ता रहं गिण्ह, देवो भणति अलं रहेणंति, एवं आसहत्थीवि पडिसिद्धा, बाहुजुद्धादियाइं सव्वाइं पडिसेहेइ, भणइ य-अहिद्वाणजुद्धं देहि, वासुदेवेण भणिअं पराजिओऽ हं, नेहि आसरयणं, नाहं नीयजुज्झेण जुज्झामि ततो देवो तुट्ठो भणितादिओ-वरेहि वरं, किं ते देमि ?, वासुदेवेण भणिअं - असिवोवसमणी भेरी देहि, तेन दिन्ना, एसुप्पत्ती भेरीए । तहिं सा छण्हं छण्हं मासाणं वज्रति, पञ्चप्पण्णा रोगा वाही वा उवसमंति, नवगा वि छम्मासे न उप्पजंति, जो सद्दं सुणेति । तत्थऽन्नदा आगंतुओ वाणिअओ, सो अतीव दाहज्जरेण अभिभूतो भेरीपालयं भाइ-गेह तुमं सयसहस्सं, मम एत्तो पलमेत्तं देहि, तेन लोभेन दिन्नं, तत्थ अन्ना चंदनथिग्गलिआ दिन्ना, एवं अन्नेवि अन्नेणवि मग्गितो दिन्नं च सा चंदनकंथा जाता, अन्नदा असिवे वासुदेवेन ताडाविया, जाव तं चैव सभं न पूरेति, तेन भणिअं - जोएह भेरिं, दिट्ठा कंधीकता, सो भेरिवालो ववरोविओ, अन्ना भेरी अड्डमभत्तेणाराहइत्ता लद्धा, अन्नो भेरिवालो कओ, सो आयरक्खेण रक्खति, सो पूइतो जो सीसो सुत्तत्थं चंदणकंथव्व परमतादीहिं । मीसेति गलितमहवा सिक्खितमाणी न सो जोग्गो ॥ कंथीकतसुत्तत्यो गुरुवि जोग्गो न भासितव्यस्स । अविनासियसुत्तत्था सीसायरिया विनिधिट्टा || इदानीं चेट्युदाहरणम् - वसंतपुरे जुण्णसेद्विधूता, णवगस्स य सेट्ठिस्स धूओ, तासिं पीई, तहवि से अत्थि वेरी अम्हे एएहिं उव्वट्टिताणि, ताओ अन्नआ कयावि मज्जितुं गताओ, तत्थ जा सा नवगस्स धूआ, सा तिलगचोद्दसगेणं अलंकारेण अलंकिआ, सा आहरणाणि तडे ठवेत्ता उत्तिण्णा, जुण्णसेट्ठिधूआ ताणि गहाय पधाविता, सा वारेति, इतरी अक्कोसंती गता, ता मातापितीणं सिद्धं, ताणि भांति तुहिक्का अच्छाहि, णवगस्स धूआ ण्हाइत्ता नियगधरं गया, अम्मापिईहिंसाहइ, तेहिं मग्गियं, न देंति, राउले ववहारो, तत्थ नत्थि सक्खी, कारणिया भणंति-चेडीओ वाहिज्जंतु, तेहिं वाहित्ता भणिता जति तुज्झच्चयं ता आविंध, ताहे सा जुण्णसेट्ठिचेडी जं हत्थे तं पाए, न जाणति, तं च से असिलिडं, ताहे तेहिं नाअं जहा एयाई इमीसे न होंति, ताहे इतरी भणिआ-तुमे आविंध, ताए कमेण आविद्धं, सिलिट्टं च से जायं, भणिया य-मेल्लाहि, ताए तहेव निच्चं आमुचंतीए पडिवाडीए आमुक्कं ताहे सो जुण्णसेट्ठी डंडितो । जहा सो एगभविअं मरणं पत्तो, एवायरिओवि जं अन्नत्थ तं अन्नहिं संघाडेति, अन्नवत्तव्वाओ तत्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy