SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-५- [नि. १५२८] २६९ सत्ता न उडेति, तओ देवे वंदंति, तओ बहुवेलं संदिसावेंति, ततो रयहरणं पडिलेहंति, ततो उवधिं संदिसावेंति पडिलेहंति य, तओ वसहिं पडिलेहिय कालं निवेदेति, अन्ने य भणंतिथुइसमनंतरं कालं निवेएंति, एवं तु पडिक्कमणकालं तुलेति जहा पडिक्कमंताणं थुइअवसाणे चेव पडिलेहणवेला भवति, गयं राइयं, इदान पाख्यिं, तत्थिमा विही-जाहे देवसियं पडिक्कता भवंति निवट्टगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भणंति मू. (५८) इच्छामि खमासमणो ! उवडिओमि अभितरपक्खियं खामेउं, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं। वृ-इदं च निगदसिद्धमेव, नवरमन्तरभाषा-आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह-'अहमवि खामेमि' गाहा व्याख्या-अहमवि खामेमि तुब्भेत्ति भणियं होति, एवं जहन्नेणं तिन्नि उक्कोसेणं सब्वे खामिजंति, पच्छा गुरू उद्देऊणं जहाराइणियाए उद्धट्ठिओ चेव खामेति, इयरेवि जहाराइणियाए सव्वेवि अवणउत्तमंगा भणंति-देवसियं पडिकंतं पक्खियं खामेमो पण्णरसण्हं दिवसाणमित्यादि, एवं सेसगावि जहाराइणियाए खाति, पच्छा वंदित्ता भणंति-देवसियं पडिकंतं पक्खियं पजिडकमावेह, तओ गुरू गुरुसंदिट्ठो वा पक्खियपडिक्कमणं कद्दति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुणेति, कड्डिए मुलुत्तरगुणेहिं जं खंडियं तस्स पायच्छित्तनिमित्तं तिन्नि ऊसाससयाणि काउस्सग्गं करेंति, बारसउज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे थुइं कईति, पच्छा उवविठ्ठा मुहणंतगं पडिलेहित्ता वंदंति पच्छा रायाण पूसमाणवा अतिकते मंगलिज्जे कज्जे बहुमन्नंति, सत्तुपरक्कमेण अखंडियनियबलस्स सोभणो कालो गओ अन्नोऽवि एवं चेव उवढिओ, एवं पक्खियविणओवयारं खामेंति बितियखामणासुत्तेणं, तच्चेदं मू. (५९) इच्छामि खमासमणो ! पियं च मे जं भे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुब्बयाणं सायरियउवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो यतिकतो, अन्नो य मे कल्लाणेणं पञ्चवडिओ सिरसा मणसा मत्थएण वंदामि। वृ- निगदसिद्धं, आयरिआ भणंति-साहूहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं च निवेदितुंकामा भणन्ति मू. (६०) इच्छामि खमासमणो ! पुब्बि चेइयाइं वंदित्ता नमंसित्ता तुझं पायमूले विहरमाणेणं जे केइ बहदेवसिया साहुणो दिट्ठा सम (मा) णा वा वसमाणा वा गामाणुगामं दुइजमाणा वा, राइणिया संपुच्छंति ओमराइणिया बंदति अजा वंदति अज्जियाओ वंदति सावया वंदति सावियाओ वंदति अहंपि निस्सल्लो निक्कसाओ (तिकट्ट) सिरसा मणसा मत्थएण वंदामि ।। अहमवि वंदावेमि चेइयाई। वृ निगदसिद्धं, नवरं समणो-बुड्डवासी वसमाणो-गवविगप्पविहारी, वुडवासी जंघावल Jain Education International For Private & Personal Use Only __www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy