SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ २६८ आवश्यक मूलसूत्रम् -२-५/५७ वृ- 'सुकयं आणत्तिपिव लोए काऊणं'ति जहा रन्नो मनुस्सा आनत्तिगाए पेसिया पणाम काऊण गच्छंति, तं च काऊण पुणो पणामपुव्वगं निवेदेति, एव साहुणोऽवि सामाइयगुरुवंदनपुव्वगं चरित्तादिविसोहि काऊण पुणो सुकयकितिकम्मा संतो गुरुणो निवेदंति-भगवं ! कयं ते पेसणं आयविसोहिकारगति, वंदणं च काऊण पुणो उक्कुडुया आयरियाभिमुहा विनयरतियंजलिपुडा चिटुंति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुई कड्डिति विनउत्ति, तओ थुई वर्ल्डतियाओ कड्डेति तिन्नि, अहवा वर्ल्डतिया थुइओ गुरुथुतिगहणे कए तिन्नित्ति गाथार्थः ।। तओ पाउसियं करेंति, एवं ताव देवसियं करेंति, गतं देवसियं, राइयं इदानि, तत्थिमा विही, पढमं चिय सामाइयं कड्डिऊण चरित्तविसुद्धिनिमित्तं पणुवीसुस्सासमित्तं काउस्सग्गं करेंति, तओ नमोक्कारेण पारित्ता दसणविसुद्धीनिमित्तं चउवीसस्थयं पढ़ति, पणुवीसुस्सासमेत्तमेव काउस्सगं करेंति, एत्थवि नमोक्कारेण पारेत्ता सुयणाणविसुद्धीनिमित्तं सुयणाणत्थयं, कडेति, काउस्सग्गं च तस्सुद्धिनिमित्तं, करेंति, तत्थ य पाओसियथुइमादीयं अधिकयकाउस्सग्गपजंतमइयारं चिंतेइ, आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयारं न चिंतेति?, उच्यते, नि. (१५२५) निद्दामत्तो न सरइ अइआरं मा य घट्टणं ऽणोऽन्नं । किइअकरणदोसा वा गोसाई तिन्नि उस्सग्गा ।। वृ-निद्दामत्तो-निद्दाभिमूओ न सरइ-न संभरइ सुष्ठु अइयारं मा घट्टणं ऽणोऽन्नं अंधयारे वंदंतयाणं, कितिअकरणदोसा वा, अंधयारे अदंसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोस-पच्चूसे आइए तिन्नि काउस्सग्गा भवन्ति, न पुन पाओसिए जहा एकोत्ति ।। नि. (१५२६) एत्थ पढमो चरिते दंसणसुद्धीऍ बीयओ होइ । सुयनाणस्स य ततिओ नवरं चिंतंति तत्थ इमं ।। नि. (१५२७) तइए निसाइयारं चिंतइ चरमंमि किं तवं काहं ?! छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ।। नि. (१५२८) अहमवि भे खामेमी तुब्भेहिं समं अहं च वंदामि। आयरियसंतियं नित्थारगा उ गुरुणो अ बयणाई ॥ वृ-ततो चिंतिऊण अइयारं नमोक्कारेण पारेत्ता सिद्धाण थुइं काऊण पुवभणिएण विहिणा वंदित्ता आलोएति, तओ सामाइयपुव्वयं पडिक्वंमंति, तओ वंदणापुव्वयं खाति, वंदणं काऊणं तओ सामाइयपुवयं काउस्सग्गं करेंति, तत्थ चिंतयंति-कम्मि य निउत्ता वयं गुरूहिं ?, तो तारिसयं तवं पवजामो जारिसेण तस्स हाणि न भवति, तओ चिंतेति-छम्मासखमणं करेमो?, न सक्केमो, एगदिवसेण ऊणं?, तहवि न सकेमो, एवं जाव पंच मासा, तओ चत्तारि तओ तिन्नि तओ दोनि, ततो एक्कं ततो अद्धमासं चउत्थं एगठाणवं पुरिमर्द निविगइयं, नमोक्कारसहियं वत्ति, उक्तं च-चरिमे किं तवं काहंति, चरिमे काउस्सग्गे छम्मासमेगूण (दिनादि) हानी जाव पोरिसि नमो वा, एवं जं समत्था काउं तमसढभावा हिअए करेंति, पच्छा वंदित्ता गुरुसक्खयं पवजंति, सव्वे य नमोकारइत्तगा समगं उट्टेति वोसिराति निसीयंति य, एवं पोरिसिमादिसु विभासा, तओ तिन्निा थुई जहा पुव्वं; नवरमप्पसद्दगं देंति जहा घरकोइलादी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy