SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् -१ १६२ तत्रोपनयन्तीति गाथार्थः ॥ गतमभिषेकद्वारं, इदानीं वृद्धिद्वारावयवार्थमाह[ भा. ६९] अह वढ सो भयवं दिअलोअचुओ अनोवमसिरीओ । दासीदास परिवुडो परिकिण्णो पीढमद्देहिं || वृ- अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः परिकीर्ण' पीठमर्दै:' महानृपतिभिः परिवृत इति गाथार्थः ॥ [भा. ७०] असिअसिरओ सुनयनो० । जाईसरो अभयवं० ॥ [भा. ७१] [भा. ७२] वृ- गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् || भेषणद्वङ्कारावयवार्थमाहअह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झमि । संतगुणुकित्तणयं करेइ सक्को सुहम्माए ॥ घृ- गमनिका- 'अथ' अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाञ्च सद्गुणाः तेषां कीर्त्तनं शब्दनमिति समासः, करोति 'शो' देवराजः 'सुधर्माया' सभायां व्यवस्थित इति गाथार्थः ॥ किंभूतमित्यत आह [भा. ७३] बालो अबालभावो अबालपरक्कमो महावीरी । न हु सकइ भेसेउं अमरेहिं सईदएहिंपि ॥ वृ- गमनिका - बालः न बालभावोऽबालभावः, भावः -स्वरूपं, न बालपराक्रमोऽबालपराक्रमः, पराक्रमः- चेष्टा, 'शूर वीर विक्रान्ता' विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं 'असरैः' देवैः सेन्द्रैरपीति गाथार्थः ॥ तं वयणं सोऊणं अह एगु सुरो असद्दहंतो उ । [भा. ७४] एइ जिनसण्णिगासं तुरिअं सो भेसणट्ठाए ॥ वृ- गमनिका - तद्वचनं श्रुत्वा अथैकः 'सुरो' देवः अश्रद्धानस्तु अश्रध्धान इत्यर्थः, 'एति' आगच्छति 'जिनसन्निकाशं' जिनसमीपं त्वरितमसौ किमर्थम् ? - 'भेषणार्थम् ' भेषणनिमित्तमिति गाथार्थः ॥ स चागत्य इदं चक्रे - [भा. ७५] सप्पं च तरुवरंभी काउं तिंदूसएण डिंभं च । पिट्ठी मुट्ठीइ हओ वंदिअ वीरं पडिनिअत्तो ॥ वृ- अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-देवो भगवओ सकाशमागओ, भगवं पुन चेडरूवेहिं समं रुक्खखेड्डेण कीलइ, तेसु रुक्खेसु जो पढमं विलग्गति जो य पढमं ओलुहति सो चेडरूवाणि वाइ, सो अ देवो आगंतूण हेट्ठओ रुक्खस्स सप्परूवं विउव्वित्ता अच्छइ उप्परामुही, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छूढो, ताहे देवो चिंतेइ - एत्थ ताव न छलिओ । अह पुनरवि सामी तेंदूसएण रमइ, सो य देवो चेडरूवं विउच्विऊण सामिणा समं अभिरमइ, तत्थ सामिणा सो जिओ, तस्स उवरिं विलग्गो, सो य चड्डिउं पवत्तो पिसायरूवं विउव्वित्ता, तं सामिणा अभीएण तलप्पहारेण पहओ जहा तत्थेव णिब्बुड्डो, एत्थवि न तिन्नो छलिउं, देवो वंदित्ता गओ । अयं पुनरक्षरार्थः सर्प च तरुवरे कृत्वा 'तेन्दूसकेन' क्रीडाविशेषेण ' हेतुभूतेन 'डिम्भं च' बालरूपं च कृत्वेत्यनुवर्त्तते । पृष्ठौ मुष्टिना हतः वन्दित्वा वीरं प्रतिनिवृत्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy