SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.४५८] उत्तराफाल्गुन्य इत्यर्थः । कुण्डग्रामे महावीर इति । जातकर्म दिक्कुमार्यादिभिर्निर्वर्त्तितं पूर्ववदवसेयं किञ्चिप्रतिपादयन्नाह[भा. ६२] १६१ आभरणरयणवासं युद्धं तित्थंकरंमि जायंमि । सक्को अ देवराया उवागओ आगया निहओ 11 - गमनिका - आभरणानि - कटककेयूरादीनि रत्नानि इन्द्रनीलादीनि तद्वर्षं वृष्टिं तीर्थकरे जाते सति शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः ॥ तुट्ठाओ देवीओ देवा आनंदिआ सपरिसागा । भयवंमि वद्धमाणे तेलुक्कसुहावहे जाए । [भा. ६३] वृ- तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्त्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थः ॥ गतं जन्मद्वारं, अभिषेकद्वारावयवार्थं प्रतिपादयन्नाह-[भा. ६४] भवणवइवाणमंतरजोइसवासी विमाणवासी अ । सव्विड्डीइ सपरिसा चउव्विहा आगया देवा || - गमनिका - भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनःश्चेति समासः, विमानवासिनश्च सर्वर्ध्या सपरिषदः चतुर्विधा आगता देवा इति गाथार्थः || [भा. ६५] देवेहिं संपरिवुडो देविंदो गिहिऊण तित्थयरं । नेऊण मंदरगिरिं अभिसेअं तत्य कासीअ || - देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरिं 'अभिसेअं' ति अभिषेकं तत्र कृतवांश्चेति गाथार्थः ॥ [भा. ६६ ] काऊण य अभिसेअं देविंदो देवदानवेहि समं । जननीइ समप्पित्ता जम्मणमहिमं च कासीअ | - गमनिका - कृत्वा चामिषेकं देवेन्द्रो देवदानवैः सार्धं देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् व्यन्तर-भवनपतिग्रहणमिति । ततो जनन्या: समर्प्य जन्ममहिमां च कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः । साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तद्दर्शनायाह [भा. ६७ ] खोमं कुंडलजुअलं सिरिदामं चेव देइ सक्को से । मणिकनगरयणवासं उवच्छुभे जंभगा देवा || वृ- गमनिका - 'क्षौमं' देववस्त्रं 'कुण्डलयुगलं' कर्णाभरणं 'श्रीदाम' अनेकरलखचितं दर्शनसुभगं भगवतो ददाति शक्रः 'से' तस्य । इत्थं निर्देशस्त्रिकालगोचरसूत्रप्रर्दनार्थः । 'जूम्भकाः ' व्यन्तरा देवाः, शेषं सुगममिति गाथार्थः || [भा. ६८ ] समणवयण संचोइआ उ ते तिरिअजंभगा देवा || कोडिगसो हिरणं रयणाणि अ तत्थ उवनिंति ॥ वृ- गमनिका - वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः । तिर्यगिति तिर्यग्लोकजृम्भकाः 'कोट्यग्रशः' कोटीपरिमाणतः 'हिरण्यम्' अघटितरूपं 'रत्नानि च' इन्द्रनीलादीनि 24 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy