________________
उपोद्घातः - [नि.४५८]
उत्तराफाल्गुन्य इत्यर्थः । कुण्डग्रामे महावीर इति । जातकर्म दिक्कुमार्यादिभिर्निर्वर्त्तितं पूर्ववदवसेयं किञ्चिप्रतिपादयन्नाह[भा. ६२]
१६१
आभरणरयणवासं युद्धं तित्थंकरंमि जायंमि । सक्को अ देवराया उवागओ आगया निहओ 11
- गमनिका - आभरणानि - कटककेयूरादीनि रत्नानि इन्द्रनीलादीनि तद्वर्षं वृष्टिं तीर्थकरे जाते सति शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः ॥ तुट्ठाओ देवीओ देवा आनंदिआ सपरिसागा । भयवंमि वद्धमाणे तेलुक्कसुहावहे जाए ।
[भा. ६३]
वृ- तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्त्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थः ॥ गतं जन्मद्वारं, अभिषेकद्वारावयवार्थं प्रतिपादयन्नाह-[भा. ६४] भवणवइवाणमंतरजोइसवासी विमाणवासी अ ।
सव्विड्डीइ सपरिसा चउव्विहा आगया देवा ||
- गमनिका - भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनःश्चेति समासः, विमानवासिनश्च सर्वर्ध्या सपरिषदः चतुर्विधा आगता देवा इति गाथार्थः ||
[भा. ६५]
देवेहिं संपरिवुडो देविंदो गिहिऊण तित्थयरं ।
नेऊण मंदरगिरिं अभिसेअं तत्य कासीअ ||
- देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरिं 'अभिसेअं' ति अभिषेकं तत्र कृतवांश्चेति गाथार्थः ॥
[भा. ६६ ]
काऊण य अभिसेअं देविंदो देवदानवेहि समं । जननीइ समप्पित्ता जम्मणमहिमं च कासीअ |
- गमनिका - कृत्वा चामिषेकं देवेन्द्रो देवदानवैः सार्धं देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् व्यन्तर-भवनपतिग्रहणमिति । ततो जनन्या: समर्प्य जन्ममहिमां च कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः । साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तद्दर्शनायाह
[भा. ६७ ] खोमं कुंडलजुअलं सिरिदामं चेव देइ सक्को से । मणिकनगरयणवासं उवच्छुभे जंभगा देवा ||
वृ- गमनिका - 'क्षौमं' देववस्त्रं 'कुण्डलयुगलं' कर्णाभरणं 'श्रीदाम' अनेकरलखचितं दर्शनसुभगं भगवतो ददाति शक्रः 'से' तस्य । इत्थं निर्देशस्त्रिकालगोचरसूत्रप्रर्दनार्थः । 'जूम्भकाः ' व्यन्तरा देवाः, शेषं सुगममिति गाथार्थः ||
[भा. ६८ ]
समणवयण संचोइआ उ ते तिरिअजंभगा देवा || कोडिगसो हिरणं रयणाणि अ तत्थ उवनिंति ॥
वृ- गमनिका - वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः । तिर्यगिति तिर्यग्लोकजृम्भकाः 'कोट्यग्रशः' कोटीपरिमाणतः 'हिरण्यम्' अघटितरूपं 'रत्नानि च' इन्द्रनीलादीनि
24 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org