SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४८ आवश्यक मूलसूत्रम् - १-१ / १ रति एह रूवए लएत्ता जाइहामो, ते आगया, वातकोणएण णक्काणि छिण्णाणि, अन्ने भांतिखत्तमुहे खुरेण छिन्नाणि, बितियदिवसे गहिया, सीसं कोट्टेइ भणति य-केण तुम्मेति ?, तेहिं समं पहाविया, एगंमि गामे भत्तं आणेमिति कलालकुले विक्किया, ते रूवए घेत्तूणं पलाया, रति रुक्खं विलग्गा, तेवि पलाया उलग्गंति, महिसीओ हरिऊणं तत्थेव आवासिया मंसं खायंति, एक्को मंसं घेत्तूण रुक्खं विलग्गो दिसाओ पलोएइ, तेन दिट्ठा, रूवए दाइए, सो दुक्को, जिब्माए गहिओ, पडतेण आसइत्ति भणिते आसइत्ति काऊणं णट्ठा, सा घरं गया, साण्हाविईं पंडितिया णाहं पंडितओ । ताहे पुणोवि अन्नं लोभं उक्खणइ, पुनरवि दारियापिउणा दारिद्देण धनयओ छलाविओ रूवगा दिनत्ति कूडसक्खीहिं दवाविओ, दारिया मग्यिा, कूवे छूढा, सुरंगं खणाविया, पिया कप्पासं कत्ताविओ, सपुत्तया णिजाहि, सो गओ दिसं, इमावि गणियवेसेणं पुवमागया, तिलक्खागिया कोलिगिणी चोरनिमित्तं सद्दाइस्सामित्ति असंतएणं पत्तियावितो या वाणियदारियाए, एवमाईणि पंच सयाणि रत्तीगयाणि, पिंच्छित्ता मुक्की, सेणेणं गहिओ, दुण्हं सेणाणं मंडंताणं पडिओ, असोगवणियाए पेसेल्लियाए पत्तेण दिट्ठो, भणिओ य संगोवाहि, अहं ते कज्जं काहामि, संगोविओ, अन्नस्स रजे दिज्रमाणे भिंडमए मयूरे विलग्गेणं रतिं राया भणिओ, पेसिल्लियापुत्तस्स रजं दिन्नं, तेन सत्तदिवसे मग्गियं, दोवि कुला पव्वाविया, भत्तं पञ्चक्खायं सहस्सारे उववण्णो ॥ एवंविधां मायां नामयन्तं इत्यादि पूर्ववत्, लोभश्चतुर्विधः कर्मद्रव्यलोभो योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यलोभस्त्वाकरमुक्तिश्चिक्कणिकेत्यर्थः, भावलोभस्तु तत्कर्मविपाकः, तद्भेदाश्चैते- 'लोहो हलिद्दखंजणकद्दमकिमिरायसामाणो' सर्वेषां क्रोधादीनां यथायोगं स्थितिफलानि- पक्खचउमासवच्छरजावज्जीवानुगामिणो कमसी । देवनरतिरियनारगगइसाहणहेयवो नेया || १ || लोभे लुद्धनंदोदाहरणं- पाडलिपुत्ते लुद्धनंदो वाणियओ, जिनदत्तो सावओ, जियसत्तू राया, सो तलागं खणावेइ, फाला य दिट्ठा कम्मकरेहिं, सुरामोल्लंति दो गहाय वीहीए सावगस्स उवनीया, तेन ते नेच्छिया, नंदस्स उपनीया, गहिया, भणिया य-अन्नेवि आणेज्जह, अहं चेद हिस्सामि, दिवसे २ गिण्हइ फाले । अन्नया अब्भहिए सयणिजामंतणए वलामोडी-एणीओ, पुत्ता भणिया-फाले गेण्ड, सो य गओ, ते य आगया, तेहिं फाला य गहिया, अक्कुठाय गया पूवियसालं, तेहिं ऊणगं मोल्लंति एगंते एडिया, किटं पडियं, रायपुरिसेहिं गहिया, जहावत्तं रनो कहियं । सो नंदो आगओ भणइ गहिया न वत्ति, तेहिं भण्णइ-किं अम्हेवि गहेण गहिया?, तेन अइलोलयाए एत्तियस्स लाभस्स फिट्टोडहंति पादाण दोसेण एक्काए कुसीए दोवि पाया भग्गा, सयणो विलवइ । तओ रायपुरिसेहिं सावओ नंदोय घेत्तूण राउलं नीया, पुच्छिया, सावओ भइ-मज्झ इच्छापरिमाणातिरित्तं, अविय-कूंडमाणंति, तेन न गहिया, सावओ पूएऊण विसज्जिओ, नंदो सूलाएभिन्नो, सकुलो य उच्छाइओ, सावगो सिरिघरिओ ठवियओ । एरिसो दुरंतो लोभो || एवंविधं लोभं नामयंत इत्यादि पूर्ववत् । अथेन्द्रियद्वारमुच्यते, तत्रेन्द्रियमिति कः शब्दार्थः ?, 'इदि परमैश्वर्ये' इन्दनादिन्द्रः, -सर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धाजीवः, तस्य लिहं तेन दृष्टं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy