________________
अध्ययनं -१ - [नि. ९१२]
३४९
सृष्टं चेत्यादि, 'इन्द्रियमिन्द्रलिङ्गम्' इत्यादिना सूत्रेण निपातनात् सिद्धं तच्च द्विधा द्रव्यन्द्रियं भावेन्द्रियं च तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्ध्यापयोगी भावेन्द्रियमिति, अमूनि च स्पर्शनादिभेदेन पञ्च भवन्ति अतो बहुवचनम्, उक्तं च- 'स्पर्शनरसनघ्राणचक्षुः श्रोत्राणीन्द्रियाणि " एतानि च नामितानि अलं दुःखायेति, अत्रोदाहरणानि । तत्थ सोइंदिए उदाहरणं-वसंतपुरे नयरे पुप्फसालो नाम गंधविओ सो अइसुस्सरी विरूवो य, तेन जनो हयहियओ कओ, तंमि नयरे सत्यवाही दिसायत्तं गएलओ, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पयट्टियाओ, ताओ सुणंतीओ अच्छंति, कालं न याणंति, चिरेण आगयाओ अंबाडियाओ भति मा भट्टिणी ! रूसेह, जं अज्ज अम्हाहिं सुयं तं पसूणवि लोभणिज्जं, किमंग पुण सकण्णाणं?, कहंति ?, ताहिं से कहियं, सा हियएण चिंतेइ कहमहं पेच्छिजामि ? । अन्ना तत्थ नयरदेवयाए जत्ता जाया, सव्वं च नयरं गयं, सावि गया, लोगोवि पणमिऊणं पडिएइ पहायदेसकालो य वट्टइ, सोवि गाइऊण परिस्संतो परिसरे सुत्तो, सा य सत्यवाही दासीए समं आगया, पणिवइत्ता देउलं पयाहिणं करेइ, चेडीहिं दाइओ एस सोत्ति, सा संभंता, तओ गया, पेच्छइ विरूवं, दंतुरं, भणइ-दिट्ठ से रूवेण चेव गेयं, तीए निच्छूढं, चेतियं चऽणेण, कुसीलएहिं से कहियं, तस्स अमरिसो जाओ, तो से घरमूले पच्चसकालसमए गाइउमारद्धो पउत्थवइयानिबद्धं, जह आपुच्छर जहा तत्थ चिंतेइ जहा लेहे विसज्जइ जहा आगओ घरं पविसइ, सा चिंतेइ-सभूयं वह ताए अब्भुट्ठेमित्ति आगासतलगाओ अप्पा मुक्को, सा मया, एवं सोइंदियं दुक्खाय भवइ ।
चक्खिदिए उदाहरणं - महुराए नयरीएजियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धा, तत्थ भंडीरवणं चेइयं, तस्स जत्ता, राया सह देवीए णयरजणो य महाविभूईए निग्गओ, तत्येगेणमिब्मपुत्तेण जाणसंठियाए देवए जवणियंतरविणिग्गओ सालतगो सनेउरो अईव सुंदरो दिट्ठो चलणोत्ति, चिंतियं चऽनेनं जीए एरिसो चलणो सा रूवेण तियससुंदरीणवि अब्महिया, अज्झोववन्नो, पच्छा गविट्ठा का एसत्ति ?, नाया, तग्घरपच्चासत्रे वीही गहिया, तीसे दासचेडीणं दुगुणं देह महामनुरसत्तणं च दाएइ, ताओ हयहिययाओ कयाओ, देवीएवि साहंति, संववारो लग्गो, देवीएवि गंधाई तओ चेव गिण्हंति । अन्नया तेन भणियं को एयाओ महामोल्ला गंधा पुडियाओ उच्छोडेर ?, चेडीए सिहं- अम्हाणं सामिणित्ति, तेन एगाए पुडियाए भुजपत्ते लेहो लिहिऊण छूढो, जहा
“काले प्रसुप्तस्य जनार्दनस्य, मेघांधकारासु च शर्वरीषु ।
मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु || १ || " पच्छा उग्गाहिऊणं विसज्जिया, देवीए उग्घाडिया, वाचिओ लेहो, चिंतियं चऽनाए-धिरत्थु भोगाणं, पडिलेही लिहिओ, यथा
'नेह लोके सुखं किञ्चिच्छादितस्यांहसा भृशम् ।
मितं च जीवितं नृणां तेन धर्मे मतिं कुरु ||१||
पादप्रथमाक्षरप्रतिबद्धो भावार्थः पूर्वश्लोकवदवसेयः, तओ बंधिऊण पुडिया न सुंदरगंधति विसज्जिया चेडी, तीए पडिअप्पिया पुडिया, भणियं चऽनाए - देवी आणवेइ-न सुंदरा गंधत्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org