SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [ नि. ४७६ ] १७९ गामउडत्तो विजुमईए गोट्ठीदासीए समं तं चेव सुण्णघरं पविट्टो, तत्थ तेन भण्णइ - जइ इत्थ समणो वा माहणो वा पहिको वा कोइ ठिओ सो साहइ जा अन्नत्थ वचामो, सामी तुहिक्कओ अच्छइ, गोसालोऽवि तुहिक्कओ, ताणि अच्छित्ता निग्गयाणि, गोसालेन सा महिला छिक्का सा भणति - एस एत्थ कोइ, तेन अभिगंतूण पिट्टिओ, एस धूत्तो अनायारं करेंताणि पेच्छंतो अच्छइ, ताहे सामिं भणइ-अहं एक्विल्लओ पिट्टिज्जामि, तुब्भे न वारेह, सिद्धत्थो भगइ - कीस सीलं न रक्खसि ?, किं अम्हेऽवि आहण्णामो ?, कीस वा अंतो न अच्छसि ता दारे ठिओ। ततो निम्मतूण सामी पत्तकालयं गओ, तत्थवि तहेव सुण्णघरे ठिओ, गोसालो तेन भएणं अंतो ठिओ, तत्थ खंदओ नाम गामउडपुत्तो अप्पिणिच्चियादासीए दत्तिलियाए समं महिलाए तो तमेव सुण्णघरं गओ, तेऽवि तहेव पुच्छंति, तहेव तुहिक्का अच्छंति, जाहे तानि निग्गच्छंति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामिं खिंसइ - अम्हे हम्मामी, तुब्मे न वारेह, किं अम्हे तुम्हे ओलग्गामी ?, ताहे सिद्धत्थो भणति-तुमं अप्पदोसेण हम्मसि, कीस तुंडं न रक्खेसि ? - नि. (४७७) मुनिचंद कुमाराए कूवणय चंपरमणिज्जउज्जाणे । चोराय चारि अगडे सोमजयंती उवसमेइ ॥ वृ- पदानि मुनिचन्द्रः कुमारायां कूपनयः चम्परमणीयोद्याने चौरायां चारिकोऽगडे सोमा जयन्ती उपशामयतः । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो भगवं कुमारायं नाम सन्निवेसं गओ, तत्थ चम्परमणिज्जे उज्जाणे भगवं पडिमं ठिओ । इओ य पासावचिजो मुनिचंदो नाम थेरो बहुस्सु बहुसीसपरिवारो तंमि सन्निवेसे कूवणयस्स कुंभगारस्स सालाए ठिओ, सो य जिनकप्पपडिमं करेइ सीसं गच्छे ठवेत्ता, सो य सत्तभावणाए अप्पाणं भावेति, तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलहा पंचहा वुत्ता, जिनकप्पं पडिवज्जओ ! एआओ भावनाओ, ते पुन सत्तभावनाए भावेतिं, सा पुन “पढमा उवस्सयंमि, बितिया बाहिं ततिय चउक्कंमि । सुण्णघरंमि थउत्थी, तह पंचमिआ मसाणंमि ।।" सो बितियाए भाइ । गोसालो सामिं भणइ एस देसकालो हिंडामो, सिद्धत्यो भणइ - अज अम्ह अन्तरं, पच्छा सो हिंडतो ते पासावच्चिज्जो पासति, भणति य के तुब्भे ?, ते भांतिअम्हे समणा निग्गंथा, सो भणति - अहो निग्गंथा, इमो भे एत्तिओ गंथो, कहिं तुम्मे निग्गंथा?, सो अप्पणो आयरियं वण्णेइ-एरिसो महाया, तुब्मे एत्थ के ?, ताहे तेहिं भण्णइ-जारिस तुमं तारिसी धम्मायरिओऽवि ते सयंगहीयलिंगो, ताहे सो रुट्ठो-अम्ह धम्मायरियं सवहत्ति जइ मम धम्मायरियस्स अत्थि तवो ताहे तुमं पडिस्सओ इज्झउ, ते भणंति- तुम्हाणं भणिएण अम्हे न डज्झामो, ताहे तो गतो साहइ सामिस्स-अज्ज मए सारंभा सपरिग्गहा समणा दिट्ठा, तं सव्वं साहइ, ताहे सिद्धत्थेण भणियं ते पासावञ्चिज्जा साहवो, न ते इज्झंति, ताहे रत्ती जाया, ते मुनिचंदा आयरिया बाहिं उवस्सगस्स पडिमं ठिआ, सो कूवणओ तद्दिवसं सेणीए भत्ते पाऊण वियाले एइ मत्तेल्लओ, जाव पासेंइ ते मुनिचंदे आयरिए, सो चिंतेइ एस चोरोत्ति, तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy