SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० आवश्यक मूलसूत्रम्-१ते गलए गहीया, ते निरुम्सासा कया, न य झाणाओ कंपिआ, ओहिणाणं उप्पन्न आउं च निट्ठिअं, देवलोअं गया, तत्थ अहासन्निहिएहि वाणमंतरेहिं देवेहि महिमा कया, ताहे गोसालो वाहिं ठिओ पेच्छइ, देवे उव्व ते निव्वयंते अ, सो जाणइ-एस डज्झइ सो तेसिं उवस्सगो, साहेइ सामिस्स, एस तेसिं पडिनीयाणं उवस्सओ डज्झइ, सिद्धत्यो भणइ-न तेसिं उवस्सओ इज्झइ, तेसिं आयरियाणं ओहिनाणं उप्पन्नं, आउयं च निट्ठियं, देवलोगं गया, तत्थ अहासन्नि-हिएहिं वाणमंतरेहिं देवेहि महिमा कया, ताहे गोसालो बाहिठिओ पिच्छइ, ताहे गओ तं पदेसं, जाव देवा महिमं काऊण पडिगया, ताहे तस्स तं गंधोदगवासं पुष्फवासं च दह्ण अमहियं हरिसो जाओ, ते साहुणो उट्ठवेइ-अरे तुब्मे न याणह, एरिसगा चेव बोडिया हिंडए, उद्वेह, आयरियं कालगयंपि न याणह ?, सुवह रत्तिं सव्वं, ताहे ते जाणंतिसच्चिल्लओ पिसाओ, रत्तिपि हिंडइ, ताहे तेऽवि तस्स सद्देण उडिआ, गया आयरियस्स सगासं, जाव पेच्छंति-कालगयं, ताहे ते अद्धिति करेइ-अम्हेहिं न णाया आयरिया कालं करेंता, सोऽवि चमढेत्ता गओ । ततो भगवं चोरागं सन्निवेसं गओ, तत्थ चारियत्तिकाऊणं उडुंबालगा अगडे पक्खिविजंति, पुणो य उत्तारिजंति, तत्थ पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे उप्पलस्स भगिणीओ पासावचिजाओ जाहे न तरंति संजमं काउं ताहे परिवाइयत्तं करेंति, ताहिं सुयं-एरिसा केऽवि दो जणा उडुबालएहिं पक्खिविजंति, ताओ पुणं जाणंतिजहा चरिमतित्थगरो पव्वइओ, ताहे गयाओ, जाव पेच्छंति, ताहिं मोइओ, ते उज्झसिआ अहो विनस्सिउकामेति, तेहिं भएण खमाविया महिया य 1नि. (४७८) पिट्ठीचंपा वासं तत्थ चउम्मासिएण खमणेणं । कयंगल देउलवरिसे दरिद्दथेरा य गोसालो ॥ वृ-ततो भगवं पिट्टीचंपं गओ, तत्थ चउत्थं वासारतं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विचितं पडिमादीहिं करेइ, ततो बाहिं पारित्ता कयंगलं गओ, तत्थ दरिद्दथेरा नाम पासंडत्था समहिला सारंभा सपरिग्गहा, ताण वाडगस्स मज्झे देवउलं, तत्थ सामी पडिमं ठिओ, तद्दिवसं च फुसि सीयं पडति, ताणं च तद्दिवसं जागरओ, ते समहिला गायंति, तत्य गोसालो भणति-एरिसोऽवि नाम पासंडो भण्णइ सारंभो समहिलो य, सव्वाणि य एगट्ठाणि गायति वायंति य, ताहे सो तेहिं णिच्छूढो, सो तहिं माहमासे तेन सीएण सतुसारेण अच्छइ संकुइओ, तेहिं अनुकंपंतेहिं पुणोऽवि आणिओ, पुणोऽवि भणति, पुणोऽवि नीनिओ, एवं तिन्नि वारा निच्छूढो अतिनिओ य, ततो भणइ-जइ अम्हे फुडं भणामो तो निच्छुभामो, तत्थऽन्नेहिं भण्णइ-एस देवजयस्स कोऽवि पट्ठिआवाहो छत्तधारो वा आसी तो तुण्हिक्काणि अच्छह, सव्वाउज्जाणि य खडखडावेह जहा से सद्दो न सुव्दति,नि. (४७९) सावत्थी सिरिभद्दा निंदू पिउदत्त पयस सिवदत्तो। दारगणी नखवालो हलिद्द पडिमाऽगणी पहिआ । वृततो सामी सावत्थि गओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुब्भे अतीह ?, सिद्धत्थो भणति-अज्ज अहं अंतरं, सो भणति-अज्ज अहं किं लभिहामि आहारं?, ताहे सिद्धत्थो भणइ-तुमे अज्ज माणुसमंसं खाइअव्वंति, सो भणति-तं अज्ज जेमेमि जत्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy