SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.४७९] १८१ मंससंभवो नत्थि, किमंग पुन मानुसमंसं ?, सो पहिंडिओ । तत्थ य सावत्थीए नयरीए पिउदत्तो नाम गाहावई, तस्स सिरिभद्दा नाम भारिओ, सा य निंदू, निंदू नाम मरंतवियाइणी, सा सिवदत्तं नेमित्तिअं पुच्छइ-किहवि मम पुत्तभंडं जीविजा ?, सो भणति-जो सुतवस्सी तस्स तं गब्मं सुसोधितं रंधिऊण पायसं करेत्ता ताहे देह, तस्स य घरस्स अन्नओ हुत्तं दारं करेज्जासि, मा सो जाणित्ता डहिहित्ति, एवं ते घिरा पया भविस्सइ, ताए तहा कयं, गोसालो य हिंडतो तं घरं पविठ्ठो, तस्स सो पायसो महुघयसंजुत्तो दिन्नो, तेन चिंतिअं एत्थ मंसं कओ भविस्सइत्ति ? ताहे तुडेण भुत्तं, गंतुं भणति-चिरं ते नेमित्तियत्तणं करेंतस्स अजंसि णवरि फिडिओ, सिद्धत्यो भणइ-न विसंवयति, जइ न पत्तियसि वमाहि, वमियं दिट्ठा नक्खा विकूइए अवयवा थ, ताहे रुट्ठो तं घरं मग्गइ, तेहिवि तं बारं ओहाडियं, तं तेन न जाणति, आहाडिओ करेइ, जाहे न लभइ ताहे भणति-जइ मम धम्मायरियस्स तवतेओ अस्थि तओ डन्झउ, ताहे सव्वा दड्डा बाहिरिआ । ताहे सामी हलिहुगो नाम गामो तं गओ, तत्थ महप्पमाणो हलिहुगरुक्खो, तत्थ सावस्थीओ नगरीओ निग्गच्छंतो पविसंतो य तत्थ वसइ जनवओ सस्थनिवेसो, सामी तत्थ पडिमं ठिओ, तेहिं सत्येहिं रत्तिं सीयकालए अग्गी जालिओ, ते वड्डे पभाए उवेत्ता गया, सो अग्गी तेहिं न विज्झविओ, सो डहंतो सामिस्स पास गओ, सो सामी परितावेइ, गोसालो भणति-भगवं! नासह, एस अग्गी इह, सामिस्स पाया दड्डा, गोसालो नट्ठोनि. (४८०) तत्तो य नंगलाए डिंभ मुनी अच्छिकवणं चेव । आवत्ते मुहतासे मुनिओत्ति अ बाहि बलदेवो ।। कृ-ततो सामी नंगला नाम गामो, तत्थ गतो, सामी वासुदेवधरे पडिमं ठिओ तत्थ गोसालोऽवि ठिओ, तत्थ य चेडरूवाणि खेलंति, सोऽवि कंदप्पिओ ताणि चेडरूवाणि अच्छीणि कहिऊण बीहावेइ, ताहे ताणि धावंताणि पडंति, जाणूणि य फोडिजंति, अप्पेगइयाणं खुंखुणगा भञ्जति, पच्छा तेसिं अम्मापियरो आगंतूण तं पिट्टति, पच्छा भणंति-देवजगस्स एसो दासो नूनं न ठाति ठाणे, अन्ने वारेंति-अलाहि, देवजयस्स खमियव्वं । पच्छा सो भणति–अहं हम्मामि, तुब्भे न वारेह, सिद्धत्थो भणति-न ठासि तुम एकलो अवस्स पिट्टिजसि, ततो सामी आवत्तानाम गामो तत्थ गतो, तत्थवि सामी पडिमं ठिओ बलदेवघरे, तत्थ मुहमक्कडिआहिं भेसवेइ, पिट्टेतिवि, ततो ताणि चेडरूवाणि स्वंताणि अम्मापिऊणं साहंति, तेहिं गंतूण घेच्छिओ, मुनिओत्तिकाउं मुक्को, मुनिओ-पिसाओ, भणंति य-किं एएण हएणं ?, एयं से सामि हणामो जो एयं न वारेइ, ततो सा बलदेवपडिमा हलं बाहुणाऽहिक्खिविऊणं उद्विआ, तत्तो तानि य पायपडियाणि सामि खातिनि. (४८१) चोरा मंडव भोज़ गोसालो बहण तेय झामणया । ___मेहो य कालहत्थी कलंबुयाए उ उयसग्गा ।। वृ ततो सामी चोरायं नाम संणिवेसं गओ, तत्थ गोट्ठिअभत्तं रज्झइ पञ्चति य, तत्थ य भगवं पडिम ठिओ, गोसालो भणति-अज्ज एत्थ चरियव्वं, सिद्धत्थो भणइ-अज्ज अम्हे अच्छामो, सोऽवि तत्थ पिउडुक्कुडियाए पलोएइ-किं देसकालो न वत्ति, तत्थ य चोरभयं, ताहे ते जाणंति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy