SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् - १ तं भवति अन्नहा, लज्जिओ आगतो । तओ भगवं चउत्थमासखमणपारणए नालिंदाओ निग्गओ, कोल्लाकसन्निकेसं गओ, तत्थ बहुलो माहणो माहणे भोयावेति घयमहुसंजुत्तेणं परमन्नेणं, ता तेन सामी पडिलाभिओ, तत्थ पंच दिव्वाणि । १७८ गोसालोऽवि तंतुसवागसालाए सामि अपिच्छमाणो रायगिहं सब्यंतरबाहिरिअं गवेसति, जाहे न पेच्छइ ताहे नियगोवरगरणं धीयारणं दाउं सउत्तरोडं मुंडं काउं गतो कोल्लागं, तत्थ भगवतो मिलिओ, तओ भगवं गोसालेण समं सुवण्णखलगं वच्चइ, एत्यंतरा गोवा गावीहिंतो खीरं गहाय महल्लिए थालीए नवएहिं तंदुलेहिं पायसं उवक्खडेंति, ततो गोसालो भणति - एह भगवं ! एत्थ भुंजामो, सिद्धत्थे भणति - एस निम्माणं चेव न वच्चइ, एस भज्जिहिति उल्लहिज्जंती, ताहे सो असद्दहंतो ते गोवे भणति-एस देवज्जगो तीताणागतजाणओ भणति एस थाली भजिहिति, तो पत्तेण सारक्खह, ताहे पयत्तं करेंति - वंसविदलेहिं सा बद्धा थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुट्टा, पच्छा गोवालाणं जेणं जं करुल्लं आसाइयं सो तत्थ पजिमिओ, तेन न लद्धं, ताहे सुतरं नियतिं गेण्हइ । अमुमेवार्थं कथानकोक्तमुपसंजिहीर्षुराह नि. (४७४) कुल्लाग बहुल पायस दिव्वा गोसाल दट्टु पव्वज्जा । बाहिं सुवणखलए पायसथाली नियइगहणं ॥ वृ- पदानि - कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सुवर्णखलात् पायसस्थाली नियतेर्ग्रहणं च । पदार्थ उक्त एव । नि. (४७५) भगा नंदोवनंद उवनंद तेय पञ्चद्धे । चंपा दुमासखमणे वासावासं मुनी खमइ ॥ वृ- पदानि - ब्राह्मणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे वर्षावासं मुनिः क्षपयतीति । अस्याः पदार्थः कथानकादवसेयः, तच्छेदम्- ततो सामी बंभणगामं गतो, तत्थ नंदो उवनंदोय भायरो, गामस्स दो पाडगा, एक्को नन्दस्स बितिओ उवनंदस्स, ततो सामी नंदस्स पाडगं पविट्ठो नंदघरं च तत्य दोसीणेणं पडिलाभिओ नंदेन गोसालो उवनंदस्स, तेन उवनंदेण संदिट्ठ- देहि भिक्खं, तत्थ न ताव वेला, ताहे सी अलकूरो नीणिओ, सो तं नेच्छइ, पच्छा सा तेवि भण्णति-दासी ! एयस्स उवरि छुभसुत्ति, तीए छूढो, अपत्तिएण भणति - जइ मज्झ धम्मायरिअस्स अत्थि तवो तेए वा एयस्स घरं डज्झउ, तत्य अहासण्णिहितेहिं वाणमंतरेहिं मा भगवतो अलियं भवउत्ति तेन तं दहुं घरं । ततो सामी चंपं गओ, तत्थ वासावासं दाइ, तत्थ दोमासिएण खमणेण खमइ, विचित्तं च तवोकम्मं, ठाणादीए पडिमं ठाइ, ठाणुक्कुडुगो एवमादीनि करेइ, एस ततिओ वासारत्तो । नि. (४७६) कालाऍ सुणगारे सीहो विजुमई गोट्ठिदासी य । खंदो दंतिलियाए पत्तालग सुण्णगारंभि || वृ- पदानि - कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी च स्कन्दः दन्तिलिकया पात्रालके शून्यागारे । अक्षरगमनिका क्रियाऽध्याहारतः स्वधिया कार्या । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो चरिमं दोमासियपारणयं वाहिं पारेत्ता कालायं नाम सन्निवेसं गओ गोसालेण समं, तत्थ भगवं सुण्णघरे पडिमं ठिओ, गोसालोऽवि तस्स दारपहे ठिओ, तत्थ सीहो नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy