________________
उपोद्घातः - [नि. ४७१]
१७७
कम्बलसबलौ च जिनमहिमा, मथुरायां जिनदासः आभीरविवाहः गोः उपवासः भण्डीरः मित्रं अपत्ये भक्तं नागौ अवधिः आगमनं वीरवरस्य भगवतः नावमारूढस्य कृतवान् उपसर्ग मिध्याध्ष्टिः 'परद्धं' विक्षिप्तं भगवन्तं कम्बलसबलौ समुत्तारितवन्तौ । अक्षरगमनिका स्वबुद्ध्या कार्या । ततो भगवं दगतीराए इरियावहियं पडिक्कइ, पत्थिओ ततो, नदीपुलिणे भगवओ पादेसु लवणाणि दीसंति महुसित्यचिक्खल्ले, तत्थ पूसो नाम सामुद्दिओ, सो ताणि पासिऊण चिंतेइ - एस चक्कवट्टी गतो एयागी, वच्चामि णं वागरेमि, तो भम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्तणे, सामीऽवि थूणागस्स सण्णिवेसस्स बाहिं पडिमंठिओ, तत्थ सो सामि पिच्छिऊण चिंतेइ - अहो मए पलालं अहिजिअं, एएहिं लक्खणेहिं जुत्तं, एएण समणेण न होउं । इओ य सक्को देवराया ओहिणा पलोएइ कहिं अज सामी ?, ताहे सामि पेच्छइ, तं च पूसं, आगओ सामि वन्दित्ता भणति भो पूस ! तुमं लक्खणं न याणसि, एसो अपरिमिअलक्खणणे, ताहे वण्णे लक्खणं अभितरगं - गोखीरगोरं रुहिरं पसत्थं, सत्थं न होइ अलिअं,
एस धम्मवरचाउरंतचक्कवट्टी देविंदनरिंदपूइओ भवियजनकुमुयानंदकारओ भविस्सइ, ततो सामी रायगिहं गओ, तत्थ नालंदाए बाहिरियाए तंतुवागसालाए एगदेसंमि अहापडिरूवं उग्गहं अनुन्नवेत्ता पढमं मासखमण उवसंपजित्ता णं विहरइ । तेणं कालेणं तेणं समएणं मंखली नाम मंखो, तस्स भद्दा भारिया गुव्विणी सरवणे नाम सण्णिवेसे गोबहुलस्स माहणस्स गोसालाए पसूआ, गोण्ण नामं कयं गोसालोत्ति, संवड्डिओ, मंखसिप्पं अहिजिओ, चित्तफलयं करेइ; एक्कलओ विहरंतओ रायगिहे तंतुवायसालाए ठिओ, जत्थ सामी ठिओ, तत्थ वासावासं उवागओ | भगवं मासखमणपारणए अभितरियाए विजयस्स घरे विउलाए भोयणविहीए पडिलाभिओ, पंच दिव्वाणि, पाउब्भूयाणि, गोसालो सुणेत्ता आगओ, पंच दिव्वाणि पासिऊण भणति भगवं ! तुझं अहं सीसोत्ति, सामी तुसिणीओ निग्गओ, वितिअमासखमणं ठिओ, वितिए आनंदस्स घरे खज्जगविहीए ततिए सुगंदस्स घरे सव्वकामगुणिएणं, ततो चउत्थं मासखमण उवसंपजित्ता णं विहरइ । अभिहितार्थोपसंग्रहायेदमाह
नि. (४७२)
थूणाएँ बहिं पूसो लक्खणमब्धंतरं च देविंदो । रायगिहि तंतुसाला मासक्खमणं च गोसालो || नि. (४७३) मंखलि मंख सुभद्दा सरवण गोबहुलमेव गोसालो । विजयानंदसुनंदे भोअण खजे अ कामगुणे ॥
वृ- पदानि - स्थूणायां बहिः पुष्यो लक्षणमभ्यन्तरं च देवेन्द्रः राजगृहे तन्तुलयकशाला मासक्षपणं च गोशालः मङ्खली मङ्खः सुभद्रा शरवणं गोबहुल एव गोशालो विजय आनन्दः सुनन्दः भोजनं खाद्यानि च कामगुणं । शरवणं - गोशालोत्पत्तिस्थानं । शेषाऽक्षरगमनिका स्वधिया कार्या । गोसालो कत्तियदिवस पुणिमाए पुच्छइ-किमहं अज भत्तं लभिस्सामि ?, सिद्धत्थेण भणियंकोद्दवकूरं अंबिलेण कूडरूवगं च दक्खिणं, सो नयरिं सव्वादरेण पहिंडिओ, जहा भंडीसुणए, न कहिंचिवि संभाइयं, ताहे अवरण्हे एक्केणं कम्मकरेण अंबिलेण कूरो दिन्नो, ताहे जिमिओ, एगो रूवगो दिन्नो, रूवगो परिक्खाविओ जाव कूडओ, ताहे भणति जेण जहा भवियव्वं न
24 12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org