________________
२३०
आवश्यक - मूलसूत्रम् - २- ४/२९
वृ मानुससरे अनि कालवहो 'सेसग' त्ति तिरिया तेसिं जइ अनिट्टो पहारसद्दो सुव्वइ तो कालवधो, 'पावासिय'त्ति मूलगाथायां योऽवयवः अस्य व्याख्या- 'पावासुयाय' पच्छद्धं, जइ पाभाइयकालग्गहणवेलाए पावासियभज्जा पइणो गुणे संभरंती दिवे दिवे रोएती, रुवणवेलाए पुव्वयरो कालो घेत्तव्यो अहवा सावि पचसे रोवेज्जा ताहे दिवा गंतुं पत्रविज्जइ, पन्नवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरइ ।। 'एवमादीनि 'त्ति अस्यावयवस्य व्याख्यावीसरसहरुअंते अव्वत्तगडिंभगंमि मागिरहे ।
भा. ( २२७ )
,
गोसे दरपट्टविए छीए छीए तिगी पेहे ॥
वृ- अच्चायासेण रुयंतं वीरसं भन्नइ, तं उवहणए, जं पुण महुरसद्दं घोलमाणं च तं न उवहणति, जावमजंपिरं तामव्वत्तं तं अप्पेणवि वीसरेण उवहणइ, महंतं उस्सुंभरोवणेण उवहण, पाभाइयकाल गहणविही गया, इयाणि पाभाइयपट्ट्वणविही, 'गोसे दर' पच्छद्धं, 'गोसित्ति, उदितमादिच्चे, दिसालोयं करेत्ता पट्टवेति, 'दरपट्टविए' त्ति अद्धपट्टविए जइ छीतादिणा भग्गं पट्टवणं अन्नो दिसालोयं करेत्ता तत्थेव पट्टवेति, एवं ततियवाराए । दिसावलोयकरणे इमं कारणंआइन पिसिय महिया पेहिता तिन्नि ठाणाई ।
नि. (१३९९ )
नववारहए काले हउत्ति पढमाइ न पढंति ।।
वृ- 'आइन्ना पिसिय'त्ति आइन्नं पोग्गलं तं कागमादीहिं आणियं होज्जा, महिया वा पडिउमारद्धा, एवमाई एगठाणे ततो वारा उवहए हत्थसयवाहिं अन्नं ठाणं गंतुं पेर्हति पडिलेर्हेति, पट्ठवितित्ति वृत्तं भवति, तत्थविपुव्युत्त विहिणा तिन्निवारा पट्ट्वेंति, एवं बितियठाणेवि असुद्धे तओवि हत्थसयं अन्नं ठाणं तुं तिन्निवारा पुव्युत्तविहाणेण पट्टवेति, जइ सुद्धं तो करेंति सज्झायं, नववारहए खुताइणा नियमा हओ, (ततो) पढमाए पोरिसीए न करेंति सज्झायमिति गाथार्थः । ।
नि. ( १४०० )
पट्टवियंमि सिलोगे छीए पडिलेह तिन्नि अन्नत्थ ।
सोणिय मुत्तपुरीसे घाणालोअं परिहरिजा ||
वृ- जदा पडवणाए तिन्नि अज्झयणा समत्ता, तदा उवरिमेगो सिलोगो कड्डियव्वो, तंमि समत्ते पवणं समप्पइ, बितियपादो गयत्थो 'सोणिय'त्ति अस्य व्याख्या
नि. (१४०१ )
आलोअंमि चिलमिणी गंधे अन्नत्थ गंतु पकरति ।
वाघाइयकालंमी दंडग मरुआ नवरि नत्थि ।।
वृ- जत्थ सज्झायं करेंतेहिं सोणियवच्चिगा दीसंति तत्थ न करेति सज्झायं, कडगं चिलिमिलिं वा अंतरे दातुं करेंति, जत्थ पुण सज्झायं चेव करेन्ताण मुत्तपुरीसकलेवरादीयाण गंधे अन्नंमि वा असुभगंधे आगच्छंते तत्थ सज्झायं न करेंति, अन्नंपि बंधणसेहणादिआलोयं परिहरेज्जा, एयं सव्वं निव्वाघाए काले भणियं । । वाघाइमकालोऽपि एवं चेव, नवरं गंडगमरुगदिट्टंता न संभवंति || एएसामन्नरेऽसज्झाए जो करेइ सज्झायं ।
नि. (१४०२ )
सो आणा अणवत्थं मिच्छत्त विराधनं पावे ||
वृ- निगदसिद्धा 11 'असज्झाइयं तु दुविहं' इत्यादिमूलद्वारणाथायां परसमुत्थमस्वाध्यायिकद्वारं सप्रपञ्चं गतं, इदानीमात्मसमुत्थास्वाध्यायिकद्वारावयवार्थप्रतिपादनायाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org