SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १४०३] २३१ नि.(१४०३) आयसमुत्थमसज्झाइयं तु एगविध होइ दुविहं वा । एगविहं समणाणंदुविहं पुण होइसमणीणं ।। वृ-पूर्वार्द्ध कण्ठयं, पश्चार्द्धव्याख्या त्वियं-एगविहं समणाणं तच्च व्रणेभवति, समणीणं दुविहंव्रणे ऋतुसंभवे चेति गाथार्थः ।। एवं व्रणे विधानंनि. (१४०४) धोयंमि उनिप्पगले बंधा तिन्नेव हुंति उक्कोसं । परिगलमाणे जयणा दुविहमिय होइकायव्वा ।। वृ- पढम चिय वणो हत्थसय बाहिं धोवित्तु निष्पगलो कओ, ततो परिगलंते तिन्नि बंधा जाव उक्कोसेणं गालंतो वाएइ, तत्थजयणा वक्खमाणलक्खणा, 'दुविह' मितिदुविहं वणसंभवउउयंच। दुविहेऽवि एवं पट्टगजयणाकायव्वा ।।। नि.(१४०५) समणो उवणिव्व भगंदरिव्व बंधे करितुवाएइ । तहवि गलते छारं दाउंदो तिन्नि बंधाउ ।। वृ-वणे धोवंमि निप्पगले हत्थसय बाहिरओ पट्टगं दाउं वाएइ, परिंगलमाणेण भिन्ने तंमि पट्टगे तस्स उवरिंछारं दाउं पुणो पट्टगं देइ वाएइय,एवं तइयंपिपट्टगं बंधेज वायणंदेज्जा, तओ परंगलमाणे हत्थसय वाहिरं गंतुं व्रणपट्टगे यधोविव पुनरनेनैव क्रमेण वाएइ । अहवा अन्नत्थ पढंति ।। नि.(१४०६) एमेव य समणीणं वर्णमि इअरंमि सत्त बंधाउ । तहविय अठायमाणेधोएउंअहव अन्नत्था वृ- इयरंतु-उतुतं, तत्थवि एवं चेव नवरं सत्त बंधा उक्कोसेणं कायव्वा, तहवि अट्ठायंते हत्थसय बाहिरओ धोवेउं पुणो वाएति । अहवा अन्नत्थ पढंति ।। नि.(१४०७) एएसामन्नयरेऽसज्झाए अप्पणो उसज्झायं । जो कुणइ.अजयणाए सो पावइ आणमाईणि || वृ-निगदसिद्धा ।। न केवलमाज्ञाभङ्गादयो दोषा भवन्ति, इमे यनि. (१४०८) सुअनाणंमि अभत्ती लोअविरुद्धं पमत्तछलणाय । विज्ञासाहणवइगुन्नधम्मया एव मा कुणसु।। वृ- सुयनाणे अनुपयारओ अभत्ती भवति, अहवा सुयनाणभत्तिराएण असज्झाइए सज्झायं माकुणसु, उवएसो एस, जंपिलोयधम्मविरुद्धं च तं न कायव्वं, अविहीए पमत्तो लब्भइ, तंदेवया छलेज्जा, जहा विज्जासाहणवइगुन्नयाए विज्जा न सिज्झइ तहा इहपि कम्मक्खओ न होइ । वैगुण्यं. वैधर्थे विपरीतभाव इत्यर्थः । धम्मयाते सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवजणं, करतोय सुयनाणायारं विराहेइ, तम्हा मा कुणसु ।। नि.(१४०९) कामं देहावयवा दंताई अवज्जुआ तहवि वजा । अनवज्जुआ न वजा लोए तह उत्तरेचेव ।। वृ-कामंचोदकाभिप्रायअनुमयत्थे सच्चंतम्मओ देहो, तहविजे सरीराओअवजुत्तत्ति-पृथग्भूताः ते वजणिजा । जे पुन अणवजुत्ता-तत्थत्था ते नो वज्जणिज्जा, इत्युपदर्शने । एवं लोके दृष्टं लोकोत्तरेऽप्येवेत्यर्थः ।। किं चान्यत् नि.(१४१०) अभिंतरमललित्तोवि कुणइ देवाण अच्चणं लोए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy