________________
२३२
आवश्यक-मूलसूत्रम् -२- ४/२९ बाहिरमललित्तो पुणन कुणइ अवनेइय तओणं ।। वृ. अभ्यंतरा मूत्रपुरीषादयः, तेहिं चेव बाहिरे उवलित्तो न कुणइ, अनुवलित्तो पुण अभिंतरगतेसुवि तेसु अह अच्चणं करेइ ।। किं चान्यत्नि.(१४११) आउट्टियाऽवराहं संनिहिया न खमए जहा पडिमा।
इह परलोएदंडो पमत्तछलणा इह सिआउ ।। वृ-जा पडिमा ‘सन्निहिय'त्ति देवयाहिट्ठिया सा जइ कोइ अणाठिएण 'आउटिरा'त्ति जाणतो बाहिरमललित्तो तं पडिमं छिवइ अच्चणं व से कुणइ तो नखमए-खित्तादि करेइरोगं वा जनेइमारइ वा, ‘इय'त्ति एवं जो असज्झाइए सज्झायं करेइतस्स नाणायारविराधनाएकम्मबंधो, एसोसे परलोए उदंडो, इहलोए पमत्तं देवया छलेज्जा, स्यात् आणाइ विराहणा धुवा चेव ।।
कोई इमेहि अप्पसत्थकारणेहिं असज्झाइए सज्झायं करेजानि. (१४१२) रागेण व दोसेण वऽसज्झाए जो करेइ सज्झायं ।
आसायणाव का से? को वा भणिओ अनायारो? || व- रागेण वा दोसेण वा करेजा, अहवा दरिसणमोहमोहिओ भणेना-का अमुत्तस्स नाणस्स आसायणा? को वा तस्स अनायारो?, नास्तीत्यर्थः । तेसिमा विभासानि.(१४१३) गणिसद्दमाइमहिओ रागे दोसंमि न सहए सदं ।
___ सव्वमसज्झायमयं एमाई हुंति मोहाओ ।। वृ- ‘महितो'त्ति हष्टस्तुष्टो नन्दितो वा परेण गणिवायगो वाहरिजंतो वा भवति, तदभिलाषी असज्झाइएवि सज्झायं करेइ, एवं रागे, दोसे किं वागणी वाहरिजति वायगोवा, अहंपि अहिज्जामि जेन एयस्स पडिसवत्तीभूओ भवामि, जम्हा जीवसरीरावयवो असज्झाइयं तम्हा असज्झाइयमयंन श्रद्दधातीत्यर्थः । । इमे यदोसानि.(१४१४) उम्मायं च लभेजा रोगायकं व पाउणे दीहं।
तित्थयरभासियाओ भस्सइ सो संजमाओ वा ।। वृ- खेत्तादिगो उम्माओ चिरकालिओ रोगो, आसुघाती आयंको, एतेन वा पावेज्जा, धम्माओ भंजेस्सा-मिच्छदिट्ठी वाभवति, चरिताओ वा परिवडइ ।। नि.(१४१५) इहलोए फलमेयं परलोए फलं न दिति विज्जाओ।
आसायणा सुयस्स उकुब्वइदीहं चसंसारं ।। वृ- सुयनाणायारविवरीयकारी जो सो नाणावरणिनं कम्मं बंधति, तदुदया य विज्जाओ कओवयाराओवि फलं न देंति, न सिध्यन्ति इत्यर्थः । विहिए अकरणं परिभवो, एवं सुवासायणा, अविहीए वस॒तो नियमा अठ्ठ पगडीओ बंधति हस्सठितियाओ यदीहठितियाओ करेइ मंदानुभावा य तिव्वानुभावाओ करेइ, अप्पपदेसाओ बहुपदेसाओ करेइ । एवंकारी य नियमा दीहकालं संसार निवत्तेइ । अहवा नाणायारविराधनाएदसणविराधना, नाणदसणविराधनाहिं नियमा चरणविराधना, एवं तिण्ह विराहनाए अमोक्खे, नियमा संसारो, तम्हा असज्झाइए न सज्झाइव्वमिति गाथार्थः ।। नि.(१४१६) असज्झाइयनिज्जुत्ती कहिया भे धीरपुरिसन्नत्ता ।
संजमतवड्डगाणं निग्गंथाणं महरिसीणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org