SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आवश्यक-मूलसूत्रम् -२- ३/१० सोभग्गाइनिमित्तं परेसि ण्हवणाइ कोउयं भणियं । ___ जरियाइ भूदाणंभूकम्मं विनिद्दिष्टं ।।४।। सुविनयविज्जकहियं आइंखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवइ एयं ।।५।। तीयाइभावकहणं होइ निमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइसत्तविहं ।।६।। कक्ककुरुगा यमाया नियडीएज भणंतितंभणियं । थीलक्खणाइलक्खण विज्जामंताइया पयडा ।।७।। 'तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च संसत्तो य इदानीं सो पुन गोभत्तलंदएचेव । उचिट्ठमनुच्चिटुंजं किंची छुब्भ सव्वं ।।१।। एमेव य मूलुत्तरदोसाय गुणा य जत्तिया केइ । ते तम्मिवि सन्निहिया संसत्तो भण्णई तम्हा ।।२।। रायविदूसगभा अहवाविनडो जहा उ बहुरूवो । अहवा वि मेलगोजो हलिद्दरागाइ बहवन्नो ।।३।। एमेव जारिसेणंसुद्धमसुद्धेण वाऽवि संमिलइ । तारिसओ च्चिय होति संसत्तो भण्णई तम्हा ।।४॥ सो दुविकप्पो भणिओ जिनेहि जियरागदोसमोहेहि । एगो उसंकिलिट्ठो असंकिलिट्ठो तहा अन्नो ।।५।। पंचासवप्पवत्तो जोखलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तोसंकिलिट्ठो उ ।।६।। पासत्थाएसुं संविणेसुंचजत्थ मिलती उ । तहितारिसओ भव पियधम्मो अहव इयरो उ ।।७।। एषोऽसंक्लिष्टः, 'यथाछन्दोऽपि च यथाछन्दः- यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तंच उस्सुत्तमायरंतो उस्सुत्तं चेव पनवेमाणो । एसो उअहाछंदो इच्छाछंदोत्ति एगट्ठा ।।१।। उस्सुत्तमनुवदिटुं सच्छंदविगप्पियं अननुवाइ । परतत्ति पवत्तिति नेओइणमो अहाछंदो ।।२।। सच्छंदमइविगप्पिय किंची सुहसायविगइपडिवद्धो । तिहिगारवेहि मज्जइतंजाणाही अहाछंदं ।।३।। एते पार्श्वस्थादयोऽवन्दनीयाः,स्व?- जिनमते, नतुलोक इतिगाथार्थः ।। अथ पार्श्वस्थादीन वन्दमानस्य को दोष इति?, उच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy