SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ अध्ययन-६- [नि. १५६१। २९७ इदं चातिचाररहितमनुपपालनीयम्, तथा आह-'थूलगमुसावादवेरमणस्स' व्याख्या-स्थूलकमृषावादविरमणस्य श्रमणोपपासकेनामी पञ्चातिचाराः ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, तद्यथेति पूर्ववत्, सहसा-अनालोच्य अभ्याख्यानं सहसाऽभ्याख्यानं अभिशंसनम्-असदध्यारोपणं, तद्यथा-चौरस्त्वं पपारदारिको वेत्यादि, रहः-एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानं रहस्याभ्याख्यानं, एतदुक्तं भवति-एकान्ते मन्त्रयमाणान् वक्ति-एते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रभेदः-स्वदारमन्त्र (भेद) प्रकाशनं स्वकलत्रविश्रब्धविशिष्टावस्थामन्त्रि-तान्यकथनमित्यर्थः, कूटम्-असद्भूतं लिख्यत इति लेखः तस्य करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षरविम्बस्वरूपलेखकरणमित्यर्थः, एतानि समाचरन्नतिचरति द्वितीयाणु-व्रतमिति, तत्रापायाः प्रदर्श्यन्ते, 'सहसऽभक्खाणं खलपपुरिसो सुणेजा सो वा इतरो वा मारिन्जेज वा, एवं गुणो, वेसित्ति भएणं अप्पाणं तं वा विरोधेजा, एवं रहस्सब्भक्खाणेऽवि, सदारमंतभेदे जो अप्पणो भजाए सद्धिं जाणि रहस्से वोल्लिताणि ताणि अन्नेसि पगासेति पच्छा लज्जिता अप्पाणं परं वा मारेजा, तत्थ उदाहरणम्___ मथुरावाणिगो दिसीयत्ताए गतो, भज्जा सो जाधे न एति ताधे बारसमे वरिसे अन्नेन समं घडिता, सो आगतो, रत्ति अन्नायवेसेण कप्पडियत्तणेण पविसति, ताणं तद्दिवसंपगतं, कप्पडिओ य मग्गति, तीए य वहितब्वगं खजगादि, ताधे नियगपतिं वाहेति, अन्नातचज्जाए ताधे पुनरवि गंतुं हता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सव्वं कधेति, ताए अप्पा मारितो। मोसवतेसे परिव्वायगो मनुस्सं भणति-किं किलिस्ससि ?, अहं ते जदि रुचति निसण्णो चेव दव्वं विढवावेमि, जाहि किराडयं उच्छिण्णं मग्गाहि, पछा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलो जणदाणगहणेण ताधे भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेज्जत्ति, एवं करणे उ हारितो जितो (न) दवावितो य, कूडलेहकरणे भइरधी अन्ने य उदाहरणा । उक्तं सातिचाररं द्वितीयाणुव्रतं, अधुना तृतीयं प्रतिपादयन्नाह मू. (६६) थूलगअदत्तादानं समणो०, से अदिनादाणे दुविहे पत्रते, तं जहा-सचित्तादत्तादाने अचित्तादत्तादाने अथूलादत्तादानवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-तेनाहडे तक्करपओगे विरुद्धरजाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववारे । वृ-अदत्तादानं द्विविधं-स्थूलं सूक्ष्मं च, तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रतिषिद्धमिति, दुष्टाध्यवसायपूर्वकं स्थूलं, विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत, सेशब्द: मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः, तच्चादत्तादानं द्विविधं प्रज्ञप्तं-तीर्थकरणगणधरैपिप्रकारं प्ररूपिपतमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं-द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तुदुर्व्यस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानं, आदानमिति ग्रहणं, अचित्तं-वस्त्रकनकरत्नादि तस्यापिप क्षेत्रादौ सुन्यस्तदुर्चस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुध्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के दोषाः ?, अकजंते वा के गुणा ?, एत्थ इमं चेवोदाहरणम् जधा एगा गोट्टी, सावगोऽवि ताए गोट्ठीए, एगत्थ य पगरणं वट्टति, जणे गते गोट्ठील्लएहिं घरं पेल्लितं, थेरीए एक्केको मोरपुत्तपाएसु पटुंतीए अंकितो, पभाए रन्नो निवेदितं, राया भणति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy