SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ २९६ आवश्यक मूलसूत्रम् -२-६/६४ दुविधो-निरवेक्खो सावेक्खो य, निरवेक्खो नेचलं धणितं जं बंधति, सावेक्खो जं दामगंठिणो जं व सक्केति पलीवणगादिसुं मुंचितुं छिंदितुंवा तेन संसरपासएण बंधेतव्यं, एवं ताव चतुप्पदाणं, दुपपदाणपि दासो वा दासी वा चोरो वा पुत्तो वा णं पढंतगादि जति वन्झति तो सावेस्खाणि बंधितव्वाणि रक्खितव्वाणि य जधा अग्गिभयादिसुन विनस्संति, तानि किर दुपदचतुप्पदाणि सावगेण गेण्हितव्वाणि जाणि अबद्धाणि चेव अच्छंति, वहो तधा चेव, वधो नाम तालणा, अनट्ठाए निरवेक्खो निद्दयं तालेति, सावेक्खो पुन पुब्वमेव भीतपरिसेण होतव्यं, ममा हणणं कारिजा हत्थपादकण्णणक्काई णिद्दयत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिदेज वा डहेज वा, अभिारो न आरोवेतव्यो, पुव्वं चेव जा वाहणाए जीविया सा मोत्तव्वा, न होजा अन्ना जीविता ताधे दुपदो जं सयं उक्खिवति उत्तारेति वा भारं एवं वहाविनति, बइल्लाणं जधा साभावियाओवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्थीसुवि एस विही, भत्तपाणवोच्छेदो न कस्सइ कातब्बो, तिव्वछुद्धो मा मरेज्ज, तधेव अनट्ठाए दोसा पहिरेजा, सावेक्खो पुन रोगनिमित्तं वा वायाए वा भणेना-भवति तथा पयतितव्वं, निरवेक्खबंधादिसु य लोगोवधातादिया दोसा भाणियव्वा । उक्तं सातिचारं प्रथमाणुव्रतं, अधुना द्वितीयममुच्यते, तत्रेदं सूत्र - मू. (६५) धूलगमुसावायं समणोवासओ पञ्चक्खाइ, से य मुसावाए पंचविहे पत्रत्ते, तं जहा-कन्नालीए गवालीए भोमालीए नासावहारे कूडसक्खिजे । थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच०, तं जहा-सहस्सब्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे ॥ वृ-मृषावादो हि द्विविधः-स्थूल: सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीतस्त्वितरः, तत्र स्थूल एव स्थूलकः २ श्वासो मृषावादश्चेति समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स च मृषावादः पञ्चविधः प्रज्ञप्तः-पञ्चप्रकारः प्ररूपितस्तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं अभिन्नकन्यकामेव भिन्नकन्यकां वक्ति विपर्ययो वा, एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरां वक्ति विपर्ययो वा, एवं भूम्यनृतं परसत्कामेवात्मसत्कां वक्ति, व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारस्यैव कस्यचिद् भागाधभिभूतो वक्ति-अस्येयमाभवतीति, न्यस्यते-निक्षिप्यत इति न्यासः-रूप्यकाद्यर्पणं तस्यापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति ?, उच्यते, अपलपतो मृषावाद इति, कूटसाक्षित्वं उत्कोचमात्सर्याधभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्य-नृतस्यात्रैवान्तर्भावो वेदितव्यः । मुसावादे के दोसा ? अकजंते वा के गुणा?, तत्य दोसा कण्णगं चेव अकण्णगं भणंते भोगंतरायदोसा पदुट्ठा वा आतघातं करेज्ज कारवेज वा, एवं सेसेसुवि भाणियव्वा । नासावहारेय पुरोहितोदाहरणम्-सो जधा नमोक्कारे, गुणे उदाहरणं-कोंकणगसावगो मनुस्सेण भणितो, घोडए नासंते आहणाहित्ति, तेन आहतो मतो य करणं नीतो, पुच्छितो-को ते सक्खी?, घोडगसामिएण भणियं, एतस्स पुत्तो मे सक्खी, तेन दारएण भणित-सच्चमेतन्ति, तुट्ठा पूजितो सो, लोगेण य पसंसितो, एवमादिया गुणा मुसावादवेरमणे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy