SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११६ आवश्यक मूलसूत्रम्-१. [भा.१७] ईसत्थं धनुवेओ १५ उवासणा मंसुकम्ममाईआ १६ । गुरुरायाईणं वा उवासणा पञ्जुवासणया ॥ [भा.१८] रोगहरणं तिगिच्छा १७ अस्थागमसत्थमस्थसत्थंति १८ । निअलाइजमो बंधो १९ घाओ दंडाइताडणया २० ।। [भा.१९] मारणया जीववहो २१ जण्णा नागाइआण पूआओ २२ । इणदाइमहा पायं पइनिअया ऊसवा हुंति २३॥ [भा.२०] समवाओ गोट्ठीणं गामाईणं च संपसारो वा २४६ तह मंगलाई सत्यिअसुवण्णसिद्धत्थयाईणि २५ ।। [मा.२१] पुब्बिं कयाइ पहुणो सुरेहि रक्खाइ कोउगाई च २६ । तह वत्यगंधमल्लालंकारा केसभूसाईं २७२८-२९-३०॥ [भा.२२] तं दद्दूण पवत्तोऽलंकारेउं जनोऽवि सेसोऽवि। विहिणा चूलाकम्मं बालाणं चोलया नाम ३१॥ [भा.२३] उवनयनं तु कलाणं गुरुमूलं साहुणो तओ धम्म । धित्तुं हवंति सड्ढा केई दिक्खं पवनंति ३२ ।। [भा.२४] द8 कयं विवाहं जिनस्स लोगोऽवि काउमारद्धो ३३ । ___ गुरुदत्तिआ य कण्णा परिणिजंते तओ पायं ।। [भा.२५] दत्तिव्व दानमुसभं दितं दर्दू जनंमिवि पवत्तं । जिनभिकखादानंपि हु, दर्दू भिक्खा पवत्ताओ ३४ ॥ [भा.२६] मडयं मयस्स देहो तं मरूदेवीइ पढमसिद्धत्ति । देवेहि पुरा महिअं ३५ झावणया अग्गिसक्कारो ॥ [भा.२७] सो जिनदेहाईणं देवेहि कओ ३६ चिआसु थूभाई ३७ । सद्दो अरुण्णसी लोगोऽवि तओ तहा पगओ ३८॥ [भा.२८] छलावणमुक्किट्ठाइ बालकीलावणं व सेंटाई ३९ । इंखिणिआइ रु वा पुच्छा पुन किं कहं कज्जं ?।। [भा.२९] अहव निमित्ताईणं सुहसइआइ सुहदुक्खपुच्छा वा ४० । इच्छेवमाइ पाएणुप्पन्नं उसमकालंमि ॥ [भा.३०] किंचिच्च (त्य) भरहकाले कुलगरकालेऽवि किंचि उप्पन्नं । पहुणा य देसिआई सब्वकलासिप्पकम्माई । वृ- एताश्च स्पष्टत्वात् प्रायो द्वारगाथाव्याख्यान एव च व्याख्यातत्वात् न प्रतन्यन्ते ॥ नि. (२०८) उसभचरिआहिगारे सव्वेसि जिनवराण सामण्णं । संबोहणाइ वुत्तुं वुच्छं पत्तेअमुसभस्स ॥ कृऋषभचरिताधिकारे 'सर्वेषाम् अजितादीनां जिनवराणां सामान्य साधारणं संबोधनादि, आदिशब्दात् परित्यागादिपरिग्रहः, वक्तुं, किम् ?, वक्ष्यति नियुक्तिकारः प्रत्येकं केवलस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy