SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि. २०६] ११५ दृ-आह-सर्वं तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्तः, स च भगवान् जातिस्मरः, स किमित्यग्न्युत्पादोपदेशं न दत्तवानिति, उच्यते, तदा कालस्यैकान्तस्निग्धत्वात् सत्यपि यले वयनुत्पत्तेरिति । स च भगवान् विजानाति-न ह्येकान्तस्निग्धरूक्षयोः कालयोर्वयुत्पादः किंतु अनतिस्निग्धरूक्षकाल इत्यतो नादिष्टवानिति, ते च चतुर्थभङ्गविकल्पितपप्याहारं कालदोषान्न जीर्णवन्त इत्यस्मिन्प्रस्तावे अग्नेश्चोत्थानं संवृत्तमिति, कुतः ?, द्रुमघर्षात, तं चोत्थितं प्रवृद्धज्वालावलीसनाथं भूप्राप्तं तृणादि दहन्तं दृष्ट्वा अपूर्वरत्नबुद्ध्या ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु भीतपरिकथनं ऋषभाय कृतवन्त इति, भीतानां परिकथनं भीतपरिकथनं, भीत्या वा परिकथनं भीतिपरिकथनं पाठान्तरमिति । भगवानाह-'पार्वेत्यादि, सुगम, ते ह्यजानाना वहावेवौषधीः प्रक्षिप्तवन्तः, ताश्च दाहमापुः, पुनस्ते भगवतो हस्तिस्कन्धगतस्य न्यवेदयन्-स हि स्वयमेवौषधीभक्षयतीति, भगवानाह-न तत्रातिरोहितानां प्रक्षेपः क्रियते, किन्तु मृत्पिण्डमानयध्वमिति, तैरानीतः, भगवान् हस्तिकुम्भे पिण्डं निधाय पत्रकाकारं निदर्येशानि कृत्वा इहैव पक्वा एतेषु पाकं निवर्तयध्वमित्युक्तवानिती, ते तथैव कृतवन्तः, इत्थं तावप्रथमं कुम्भकारशिल्पमुत्पन्ननम् ॥ अमुमेवार्थमुपसंहरनाह[भा.११] पक्खेव डहणमोसहि कहणं निग्गमण हथिसीसंमि । पयणारंभपवित्ती ताहे कासी अ ते मनुआ । वृ- भावार्थ उक्त एव, किन्तु क्रियाऽध्याहारकरणेन अक्षरगमनिका स्वबुद्ध्या कार्या, यथा-प्रक्षेपं कृतवन्तो दहनमौषधीनां बभूवेत्यादि । उक्तमाहारद्वारं, शिल्पद्वारावयवार्थाभिधित्सयाऽऽहनि. (२०७)पंचेव य सिप्पाई घड १ लोहे २ चित्त ३ नंत ४ कासवए ५ । इक्किक्कस्स य इत्तो वीसं वीसं भवे भेया ॥ - पञ्चैव 'शिल्पानि' मूलशिल्पानि, तद्यथा-घडलोहे चित्तनंतकासवए, तत्र घट इतिकुम्भकारशिल्पोपलक्षणं, लोहमिति-लोहकारशिल्पस्य चित्रमिति-चित्रकरशिल्पस्य नंतमितिदेशीवचनं वस्त्रशिल्पस्य काश्यप इति-नापितशिल्पस्य, एकैकस्य च एभ्यो विंशतिविशतिः भवन्ति भेदा इति गाथार्थः ॥ साम्प्रतं शेषद्वारावयवार्थप्रतिपादनायाऽऽह भाष्यकार:_ [भा.१२] कम्मं किसिवाणिज्जाइ ३ मामणा जा परिग्गहे ममया ४ । पुट्विं देवेहिं कया विभूसणा मंडणा गुरुणो ५॥ [मा,१३] लेहं लिवीविहाणं जिनेन बंभीइ दाहिणकरेणं ६। ___ गणिअं संखाणं सुंदरीइ वामेण उवइडं ७॥ [भा.१४] भरहस्स रूवकम्मं ८ नराइलक्खणमहोइअं बलिणो ९ । मानुम्मानवमाणप्पमाणगणिमाइवत्थूणं १०॥ [भा.१५] मणिआई दोराइसु पोआ तह सागरंमि वहणाई ११ । ववहारो लेहवणं कज्जपरिच्छेदणत्यं वा १२॥ [भा.१६] नीई हक्काराई सत्तविहा अहव सामभेआई १३ । जुद्धाइ बाहुजुद्धाइआइ वट्टाइआणं वा १४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy