SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम्-१. वृ.इदानीं दोषपरि-ज्ञानपूर्वकत्वात् गुणाः प्रतिपाद्यन्ते-विनयः-अभिवन्दना-दिलक्षणः तेन अवनताः विनयावनताः तैरित्थंभूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राजलयः तैः, तथा छन्दो-गुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थ-नकरणकारणादिनाऽनुवर्तयद्भिः आराधितो गुरुजनः, 'श्रुतं' सूत्रार्थोभयरूपं 'बहुविधं' अनेकप्रकारं 'लघु' शीघ्रं 'ददाति' प्रयच्छतीति गाथार्थः । इदानीं प्रकारान्तरेण शिष्यपरीक्षां प्रतिपादयन्नाहनि. (१३९) सेलधण कुडग चालनि परिपूणगं हंस महिस मेसे अ । मसग जलूग बिराली जाहग गो भेरि आभीरी ॥ वृ- एतानि शिष्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानीति । किंच चरियं च कप्पितं वा आहरणं दुविहमेव नायव्यं । अत्यस्स साहणट्ठा इंधणमिव ओदणहाए । तत्थ इमं कप्पिअं जहा-मुग्गसेलो पुक्खलसंवट्टओ अ महामेहो जंबूदीवप्पमाणो, तत्थ नारयत्थाणीओ कलहं आलाएति-मुग्गसेलं भणति-तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति-जहाणं एगाए धाराए विराएमि, सेलो उप्पासितो भणति-जदि मे तिलतुसमितभागंपि उल्ले ति तो नामं न वहामि, पच्छा मेहस्स मूले भणति मुग्गसेलवयणाई, सो रुट्ठो, सव्वादरेण वरिसिउमारद्धो जुगप्पहाणाहि धाराहि, सत्तरते वुढे चिंतेति-विराओ होहित्ति ठिओ, पाणिए ओसरिए इतरो मिसिमिसिंतो उज्जलतरो जातो भणति-जोहारोत्ति, ताहे मेहो लज्जितो गतो । एवं चेव कोइ सीसो मुग्गसेलसमाणो एगमवि पदं न लग्गति, अन्नो आयरिओ गज्जंतो आगतो, अहं णं गाहेमित्ति, आह आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव, कुतीर्थेनावतारिताः ॥ ताहे पढावेउमारद्धो, न सक्किओ, लजिओ गओ, एरिसस्स न दायव्वं, किं कारणं? - आयरिए सुत्तंमि अ परिवादो सुत्तअत्थपलिमंथो । अन्नेसिंपिय हानी पुट्ठावि न दुद्धया वंझा ।। पडिवक्खा कण्ह भूमी बुढेवि दोणमेहे न कण्हभोमाओ लोट्टए उदयं । गहणधरणासमत्थे इअ देयमछित्तिकारंमि ।। इदानीं कुटोदाहरणम्- कुटा घटा उच्यन्ते, ते दुविहा-नवा जुण्णा य, जुण्णा दुविहा-भाविया अभाविया य, भाविआ दुविहा-पसत्थभाविआ अपसत्थभाविआ य, पसत्था-अगुरुतुरुक्कादीहिं, अपसत्या-पलंडुलसुणमादीहिं, पसत्यभाविया वम्मा अवम्मा य, एवं अपसत्थावि, जे अपसत्था अवम्मा जे य पसत्था वम्मा ते न सुंदरा, इतरे सुंदरा, अभाविता न केणइ भाविता-नवगा आवागातो उत्तारितमेत्तगा, एवं चेव सीसगा नवगा-जे मिच्छद्दिट्टी तप्पढमयाए गाहिज्जंति, जुग्णावि जे अभाविता ते सुंदरा कुप्पवयणपासत्थेहिं भाविता एवमेव भावकुडा । संविग्गेहिं पसत्था वम्माऽवम्मा य तह चेव ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy