SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि. १३९] जे अपसत्था वम्मा जे य पसत्था संविग्गा य अवश्मा एते लट्ठगा, इतरेवि अवम्मा । अहवा कूडा चउव्विहा-छिड्डकुडे १ बोडकुडे २ खंडकुडे ३ संपुण्णकुडे ४ इति, छिड्डो जो मूले छिड्डो, बोडओ जस्स ओट्ठा नत्थि, खंडो एगं ओठ्ठपुडं नस्थि, संपुण्णो सव्वंगो चेव, छिड्डे जं छूढं तं गलति, बोडे तावतिअंठाति, खंडे एगेण पासेण छड्डिजइ, जदि इच्छा थोवेणवि रुब्भइ, एस विसेसो बोडखंडाणं, संपुण्णो सव्वं धरेति, एवं चेव सीसा चत्तारि समोतारेयव्वा । चालन्युदाहरणम्-चालनी-लोकप्रसिद्धा यया कणिकादि चाल्यते, जह चालनीए उदयं छुब्भंतं तक्खण अधोनीति । तह सुत्तत्थपयाई जस्स तु सो चालणिसमाणो । तथा च शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थमुक्तमेव भाष्यकृता सेलेयछिद्दचालणि मिहो कहा सोउ उट्ठियाणं तु । छिड्डाह तत्थ बेठ्ठो सुमरिंसु सरामि नेयाणी ।। एगेन विसति बितिएण नीति कण्नेन चालण आह । धन्नु त्थ आह सेलो जं पविसइ नीइ वा तुब्भण ।। तावसखउरकढिणयं चालणिपडिवक्खु न सवइ दवंपि । इदानी परिपूणकोदाहरणम्-तत्र परिपूर्णकः घृतपूर्णक्षीरकगालनकं चिटिकावासो वा, तेन ह्याभीर्यः किल घृतं गालयन्ति, स च कचवरं धारयति घृतमुज्झति, एवं वक्खाणादिसु दोसे हिययंमि ठवेति मुअति गुणजालं । सीसो सो उ अजोग्गो भणिओ परिपूणगसमाणो । आह-सर्वज्ञमतेऽपि दोषसंभव इत्ययुक्तं, सत्यमुक्तमेव भाष्यकृता सव्वन्नुपमाणाओ दोसा न हुं संति जिनमए किं चि । जं अनुवउत्तकहणं अपत्तमासज्ज व भवंति ॥ इदानी हंसोदाहरणम् . अंबत्तणेण जीहाइ कूइआ होइ खीरमुदगंमि । हंसो मोत्तूण जलं आपियइ पयं तह सुसीसो ॥ मोत्तूण दढं दोसे गुरुणोऽणुवउत्तभासितादीए । गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स ।। इदानीं महिषोदाहरणम् - सयमवि न पियइ महिसो न य जूहं पियइ लोलियं उदयं । विग्गहविगहाहि तहा अथक्कपुच्छाहि य कुसीसो ।। मेषोदाहरणम् - अवि गोप्पदंमिवि पिवे सुढिओ तणुअत्तणेण तुंडस्स । न करेति कलुसमुदगं मेसो एवं सुसीसोऽवि ।। मशकोदाहरणम् __ मसगा व्य तुदं जच्चादिएहि निच्छुडमते कुसीसोऽवि । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy