________________
आवश्यक मूलसूत्रम्-१
जलुकोदाहरणम् – जलूगा व अदूमंतो पिबति सुसीसोऽवि सुयनाणं । बिराल्युदाहरणम् -
छड्डेउं भूमीए जह खीरं पिबति दुट्ठमज्जारी ।
परिसुट्टियाण पासे सिकखति एवं विनयभंसी ॥ जाहकस्तिर्यग्विशेषः, तदुदाहरणम् –
पातुं थोवं खीरं पासाणि जाहओ लिहइ ।
एमेव जितं काउं पुच्छति मतिमं न खेदेति ।। गोउदाहरणम् –एगेन धम्मट्टितेण चाउव्वेजाण गावी दिन्ना, ते भणंति-परिवाडीए दुज्झउ, तहा कतं, पढमपरिवाडीदोहगो चिंतेति-अज्ज चेव मन्झ दुद्धं, कल्लं अन्नस्स होहिति, ता किं मम तणपाणिएण इह हारवितेण?, न दिन्नं, एवं सेसेहि वि, गावी मता, अवण्णवादो य धिज्जाइयाणं, तद्दव्वण्णदव्ववोच्छेदो, उक्तं च
अन्नो दोज्झति कल्लं निरत्ययं से वहामि किं चारिं ?।
चउचरणगवी उ मता अवण्णहानी उ बडुआणं ॥ प्रतिपक्षगौः-मा मे होन्ज अवण्णो गोवज्झा मा पुणो व न लभेजा । वयमवि दोन्झामो पुण अनुग्गही अन्नदूहेऽवि । दान्तिकयोजना -
सीसा पडिच्छगाणं भरोत्ति तेवि य सीसगभरोत्ति ।
न करेंति सुत्तहानी अन्नत्थवि दुल्लहं तेसिं ।। अविनीयत्तणओ। भेर्युदाहरणं पूर्ववत् । आभीर्युदाहरणम् - आभीराणि धयं गड्डीए धेत्तूण पट्टणं विक्षिणाणि गयाणि, आढत्ते मप्पे आभीरी हेट्टओ ठिता पडिच्छति, आभीरोऽवि वारगेण अप्पिणति, कथमवि अनुवउत्तं प्पिणा णे गहणे वा अंतरे वारगो भग्गो, आभीरी भणति - आ सच्च गामेल्लग ! किं ते कडं ?, इतरोऽवि आह-तमं उम्मत्ता अन्नं पलोएसि अन्नं गेण्हसि, ताणं कलहो, पिट्टापिट्टी जाता, सेसंपि घयं पडियं, उसूरए जंताणं सेसधयरूवगा बलद्दा य तेणेहिं हडा, अणाभागिणो संयुत्ताणि । एवं जो सीसो पच्चुच्चारादि करेंतो अन्नहा परूवेतो पढंतो वा सिक्खावितो भणति-तुमे चेव एवं वक्खाणिअं कहअिं वा -
मा निण्हवेहि दाउं उवजुंजिअ देहि किंचि चितेहि ।
बच्चामेलियदाणे किलिस्ससि तं चऽहं चेव ॥ पडिवक्खे कहाणगं पूर्ववत् नानात्वं प्रदर्श्यते, भग्गे वा रगे उत्तिण्णो, दोहिवि तुरितं तुरितं कप्परेहिं घतं लइअं, थेवं नटुं, सो आभीरो भणत्तिमए छण सुटु पणामितं, सावि भणति -मए न सुटु गहियं । एवं आयरिएण आलावगे दिन्ने विनासितो, पच्छा आयरिओ भणति-मा एवं कुट्टेहि, मया अनुवउत्तेण दिण्णो त्ति, सीसो भणति-मए न सुटु गहितोत्ति । अहवा जहा आभीरोजाणति-एवड्डा धारा धडे माइत्ति, एवं आयरिओऽवि जाणति-एव९ आलावगं सक्केहिति गेण्हिउंति गाथार्थः ॥ ___ इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, इदानीं कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरूपोद्घातदर्शनायाह--
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org