________________
उपोद्घातः - नि.८४७]
३१५ इदानि बसणेण, दो भाउगा सगडेण वच्चंति, चक्कुलेण्डा य सगडवट्टाए लोलति, महल्लेण भणियं-उव्वत्तेहि भंडिं, इतरेण वाहिया भंडी, सा सन्नी सुणेति, छिन्ना चक्केण, मता इत्थिया जाया हथिणापुरे नगरे, सो महल्लतरो पुब्बं मरित्ता तीसे पोट्टे आयाओ पुत्तो जाओ, इट्टो, इतरोऽवि तीसे चेव पोट्टे आयाओ, जं सो उववन्नो तं सा चिंतेति-सिलं व हाविज्जामि, गब्भपाडणेहिं वि न पडति, तओ सो जाओ दासीए हत्थे दिन्नो, छड्डेहि, सो सेट्ठिणा दिट्ठो निज्जंतो, तेन घेत्तूणं अन्नाए दासीए दिन्नो, सो तत्थ संवड्डइ । तत्य महल्लगस्स नामं रायललिओ इयरस्स गंगदत्तो, सो महल्लो जं किंचि लहइ ततो तस्सवि देति, माऊए पुण अनिट्ठो, जहिं पेच्छइ तहिं कट्टादीहिं पहणइ । अन्नया इंदमहो जाओ तओ पियरेण अप्पसागारियं आनीओ, आसंदगस्स हेट्ठा कओ, जेमाविनइ, ओहाडिओ, ताहे कहवि दिट्ठो, ताहे हत्थे घेत्तृण कडिओ, चंदनियाए पक्खितो, ताहे सो रुवइ, पिउणा हाणिओ, एत्यंतरे साहू भिक्खस्स अतियओ, सिटिणा पुच्छिओ-भगवं ! माउए पुत्तो अणिट्ठो भवइ ?, हंता भवइ, किह पुण ?, ताहे भणति
'यं दृष्ट्वा वर्धते क्रोधः, नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः ॥१॥
यं दृष्ट्वा वर्धते नेहः, क्रोधश्च परिहीयते ।
स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः ॥२॥ ताहे सो भणइ-भगवं? पब्बावेह एयं?,बादति विसजिओ पव्वइओ । तेसिं आयरियाण सगासे भायावि से नेहाणुरागेणन पव्वइओ, ते साहू जाया इरियासमिया, अनिस्सितं तवं करेंति, ताहे सो तत्य निदानं करेइ-जइ अत्यि इमस्स तवनियमसंजमस्स फलं तो आगमेस्साणं जनमननयनानंदो भवामि, घोरं तवं करेत्ता देवलोयं गओ । ततो चुओ वसुदेवपुत्तो वासुदेवो जाओ, इयरोऽवि बलदेवो, एवं तेन वसणेण सामाइयं लद्धं ७।।
उस्सवे, एगंमि पचंतियगामे आभीराणि, ताणि साहूणं पासे धम्मं सुणेति, ताहे देवलोए वण्णेति, एवं तेसिं अस्थि धम्मे सुबुद्धी । अन्नदा कयाइ इंदमहे वा अन्नंमि वा उस्सवे गयाणि नगरिं, जारिसा बारवइ, तत्थ लोयं पासन्ति मंडितपसाहियं सुगंधं विचित्तणेवत्थं, ताणि तं दह्ण भणंति-एस सो देवलोओ जो साहूहिँ वण्णिओ, एत्ताहे जइ वच्चामो सुंदरं करेमो, अम्हेवि देवलोए उववञ्जामो, ताहे ताणि गंतूण साहूण साहति-जो तुब्भेहिं अम्ह कहिओ देवलोओ सो पञ्चकडो अम्हेहिं दिट्ठो, साहू भणंति-ण तारिसो देवलोओ, अन्नारिसो, अतो अणंतगुणो, तओ ताणि अब्भहियजातविम्हयाणि पब्वइयाणि । एवं उस्सवेण सामाइयलंभो ।
इड्डित्ति, दसण्णपुरे नगरे दसण्णभद्दो राया, तस्स पंच देवीसयाणि ओरोहो, एवं सो रूवेण जोव्वणेण बलेण य वाहणेण य पडिबद्धो एरिसं नस्थित्ति अन्नस्स चिंतेइ, सामी समोसरिओ दसण्णकूडे पव्वते । ताहे सो चिंतेइ-तहा कल्लं वंदामि जहा न केणइ अन्नेन वंदियपुव्यो, तं च अभत्थियं सक्कोणाऊण चिंतेइ-वराओ अप्पाणयं न याणति, तओ राया महया समुदएण णिग्गओ वंदिउं सविड्डिअ, सक्को य देवराया एरावणं विलग्गो, तस्स अट्ठ मुहे विउव्वइ, मुहे २ अट्ठ अट्ठ दंते विउव्वेइ, दंते २ अट्ट अट्ठपुक्खरणिओ विउव्येइ, एक्वेक्काए पुक्करणीए अट्ठ २
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org