SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २८० आवश्यक मूलसूत्रम्-१ सो एवमादि परुवेंतो गुरुणा भणिओ ‘एगनयमणमिणं सुत्तं वचाहि मा हु मिच्छत्तं । निरवेक्खो सेसाणवि नयाण हिदयं वियारेहि ॥२॥ नहि सव्वहा विनासो अद्धापज्जायमेत्तणासंमि । अपरप्पजाया अनंतधम्मिणो वत्थुणो जुत्ता ॥३॥ अह सुत्तातोत्ति मती ननु सुत्ते सासयंपि निद्दिळं । वत्युं दब्वट्ठाए असासयं पजवट्ठाए ॥४॥ तत्थवि न सव्वनासो समयादिविसेसणं जतोऽभिहितं । इहरा न सव्वनासे समयादिविसेसणं जुत्तं ॥५॥ जाहे पन्नविओवि नेच्छति ताहे उग्घाडितो, ततो सो समुच्छेदं वागरेंतो कंपिल्लपुरं गतो, तत्थ खंडरक्खा नाम समणोवासया, ते य सुंकपाला, तेहिं ते आगमिएलगा, तेहि ते गहिया, ते मारेउमारद्धा, ते भणंति भयभीया-अम्हेहिं सुयं जहा तुब्मे सावगा, तहावि एते साहू मारेह, ते भणंति-जे ते साहू ते वोच्छिण्णा तुझं चेव सिद्धंतो एस, अतो तुब्मे अन्ने केवि चोरा, ते भणंति-मा मारेह, एवं तेहिं संबोहिया पडिवण्णा सम्मत्तं । अयं गाथार्थः ।। अक्षराणि तु क्रियाध्याहारतः स्वधिया ज्ञेयानि । गतश्चतुर्थो निहवः, साम्प्रतं पश्चममभिधित्सुराह[भा.१३३] अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स | दो किरियाणं दिट्ठी उल्लुगतीरे समुप्पन्ना ॥ वृ-अष्टाविंशत्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य, अत्रान्तरे द्वैक्रियाणां दृष्टिः उल्लुकातीरे समुत्पन्नेति गाथार्थः ॥ यथा समुत्पन्ना तथा निदर्शनायाह[मा.१३४] नइखेडजनव उल्लुग महगिरिधनगुत्त अजगंगे य । किरिया दो रायगिहे महातवो तीरमणिणाए॥ वृ-उल्लुका नाम नदी, तीए उवलक्खिओ जनवतोवि सो चेव भण्णइ, तीसे य नदीए तीरे एगमि खेडठाणं, बीयंमि उल्लुगातीरं नगरं, अन्ने तं चेव खेडं भणंति, तत्थ महागिरीण सीसो धनगुत्तो नाम, तस्सवि सीसो गंगो नाम आयरियो, सो तीसे नदीए पुस्विमे तडे, आयरिया से अवरिमे तडे, ततो सो सरयकाले आयरियं वंदओ उच्चलिओ, सो य खल्लाडो, तस्स उल्लुगं नदि उत्तरंतस्स सा खल्ली उण्हेण इज्झइ, हिट्ठा य सीयलेण पाणिएण सीतं, ततो सो चिंतेइसुत्ते भणियं जहा एगा किरिया वेदिजइ-सीता उसिणा वा, अहं च दोकिरियाओ वेएमि, अतो दोऽवि किरियाओ एगसमएण वेदिजंति, ताहे आयरियाण साहइ, ताहे भणिओ-मा अज्जो ! एवं पन्नवेहि, नथि एगसमएण दो किरियाओ वेदिजंति, जतो समओ मनो य सुहुमा न लक्खिजंति उत्पलपत्रशतवेधवत्, एवं सो पन्नवितोऽवि जाहे न पडिवाइ ताहे उग्घाडितो, सो हिडंतो रायगिहं गतो, महातवो तीरप्पभे नाम पासवणे, तत्थ मणिनागो नाम नागो, तस्स चेतिए ठाति, सो तत्थ परिसामज्झे कहेति-जहा एगसमएन दो किरियाओ वेदिज्जंति, ततो मणिनागेन भणियं तीसे परिसाए मज्झे-अरे दुट्ठसेहा ! कीस एयं अपन्नवणं पन्नवेसि ?, एत्थ चेव ठाणे ठिएण भगवता वद्धमाणसामिणा वागरियं-- जहा एगं किरियं वेदेत्ति, तुमं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy