SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.७८३] २७९ साहुत्ति देवे कहं न संका किं सो देवो अदेवोत्ति ॥२॥ तेन कहिएत्ति व मती देवोऽहं रूवदरिसणाओ य। साहुत्ति अहं कहिअ समाणरूवंमि किं संका?॥३॥ देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स । न परोप्परंपि वंदह जं जाणंतावि जययोत्ति ॥४॥ एवं भण्णमाणावि जाहे न पडिवजति ताहे उग्घाडिया, ततो विहरंता रायगिहं गया, तत्थ मोरियवंसपसूओ बलभद्दो नाम राया समणोवासओ, तेन ते आगमिया-जहा इहमागतत्ति, ताहे तेन गोहा आणत्ता-वच्छह गुणसिलगातो पव्वइयए आणेस, तेहिं आनीता, रन्ना पुरिसा आणत्ता-सिग्घं एते कडगमद्देण मारेह, ततो हत्थी कडगेहि य आनीएहिं ते पभणिया-अम्हे जाणामो जहा तुमं सावओ, तो कहं अम्हे माराविहि ?, राया भयइ-तुम्हे चोरा नु चारियाणु अभिमरा नु?, को जाणइ ?, ते भणंति-अम्हे साहुणो, राया भणइ-किह तुब्भे समणा?, जं अव्वत्ता परोप्परस्सवि न वंदह, तुब्भे समणा वा चारियावा?, अहंपि सावगो वा न वा?, ताहे ते संबुद्धा लज्जिया पडिवन्ना निस्संकिया जाया, ताहे अंबाडिया खरेहिं मउएहि य, संबोहणट्ठाए तुब्भं इमं मए एयाणुरूवं कयं, मुक्का खामिा य । अमुमेवार्थमुपसंहरबाह[मा.१३०] सेयवि पोलासाढे जोगे तद्दिवसहिययसूले य । सोहंमि नलिनिगुम्मे रायगिहे मुरिय बलभद्दे ।। - श्वेतव्यां नगर्यां पोलासे उद्याने आषाढाख्य आचार्यः योग उत्पाटिते सति तद्दिवस एव हृदयशूले च, उत्पन्ने मृत इति वाक्यशेषः, स च सौधर्मे कल्पे नलिनिगुल्मे विमाने, समुत्पद्यावधिना पूर्ववृत्तान्तमवगम्य विनेयानां योगान् सारितवानिति वाक्यशेषः, सुरलोकगते तस्मिन्नव्यक्तमतास्तद्विनेया विहरन्तो राजगृहे नगरे मौर्ये बलभद्रो राजा, तेन सम्बोधिता इति वाक्यशेषः, एवमन्या अपि सङ्ग्रहगाथा स्वबुद्ध्या व्याख्येया इति । उक्तस्तृतीयो निह्नवः, चतुर्थव्याचिख्यासयाऽऽह[भा.१३१] वीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स। सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पन्ना ॥ वृ. विश्त्युत्तरे द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य ततोऽत्रान्तरे सामुच्छेदिकष्टिः मिथिलापुर्यां समुत्पन्नेति गाथार्थः ॥ यथोत्पना तथा प्रदर्शयन्नाह[भा.१३२] मिहिलाए लच्छिघरे महगिरिकोडिण्ण आसमित्ते य । नेउनियानुप्पवाए रायगिहे खंडरक्खा य ।। वृ- मिहिलाए नयरीए लच्छिहरे चेतिए महागिरीआयरियाण कोडिण्णो नाम सीसो ठितो, तस्स आसमित्तो सीसो, सो अनुप्पवादपुवे नेउनियं वत्थु पढति, तत्य छिन्नछेदनवत्तब्वयाए आलावगो जहा पडुत्पनसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बिइयादिसमएसु वत्तव्यं, एत्थ तस्स वितिगिच्छा जाया-जहा सव्वे पुडप्पन्न-समयसंजाता वोच्छिजिस्संति ‘एवं च कतो कम्माणुवेयणं सुकयदुक्कयाणंति ?। उप्पादानंतरतो सव्वस्स विनाससब्भावा ।।१॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy