________________
२७८
आवश्यक मूलसूत्रम्-१
तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमित्येवमयुक्तो यदा न प्रतिपद्यते ताहे से काउस्सग्गो कतो, एवं सो बहूहिं असब्मादुब्भावणाहिं मिच्छत्ताभिनिवेसेण य अप्पांच परं च तदुभयं च वुग्गाहेमाणो वुप्पाएमाणो गतो आमलपप्पं नगरिं, तत्थ अंबसालवणे ठितो, तत्थ मित्तसिरी नाम समणोवासओ, सो जाणइ-जहेस निण्हओ, अन्नया कयाइ तस्स संखडी जाता, ताहे तेन निमंतिओ-तुब्मेहिं सयमेव घरं आगंतव्वं, ते गता, ताह तस्स निविट्ठस्स विउला खजगविही नीणिता, ताहे सो ताओ एकेकाओ खंडं खंडं देइ, एवं कूरस्स कुसणस्स वत्थस्स, पच्छा पादेसु पडितो, सयणं च भणइ-एह वंदह, साहू पडिलाभिया, अहो अहं धन्नो सपुण्णो जं तुब्भे मम घरं सयमेवागता, ताहे ते भणंति-किं धरिसियामो अम्हे एवं तुमे?, सो भणति-ससिद्धतेण तुम्हे मया पडिलाभ्यिा, जइ नवरं वद्धमानसामिस्स तणएण सिद्धतेण पडिलाभेमि, तत्थ सो संबुद्धो भणइ-इच्छामि अज्जो ! सम्म पडिचोयणा, ताहे पच्छा सावएण विहिना पडिलाभितो, मिच्छामि दुक्कडं च कतं, एवं ते सव्वे संबोहिया, आलोइय पडिकंता विहरंति ॥ अमुमेवार्थमुपसंजिहीर्षुराह[भा.१२८] सयगिहे गुणसिलए वसु चोद्दसपुब्बि तीसगुत्ताओ ।
आमलकप्पा नयरी मित्तसिरी कूरपिंडाई ॥ वृ-अस्याः प्रपञ्चार्थ उक्त एव, अक्षरगमनिका तु उसभपुरंति वा रायगिहंति वा एगठ्ठा, तत्य रायगिहे गुणसिलए उज्जाने वसु चोद्दसपुव्वी आयरिओ समोसढो, तस्स सीसाओ तीसगुत्ताओ एसा दिट्ठी समुप्पन्ना, सो मिच्छात्ताभिभूओ आमलकप्पा नाम नयरी तं गओ, मित्तसिरी सावओ, तेन कूरपुवगादि (देशीयवचनत्वात् कूरसिक्थादिनेत्यर्थः) दिट्ठतेहिं पडिबोहिउत्ति ॥
गतो द्वितीयो निलवः, साम्प्रतं तृतीयं प्रतिपादयत्राह[भा.१२९] चोद्दा दोवाससया तइया सिद्धिं गयस्स वीरस्स ।
अब्बत्तयाण दिट्टी सेयवियाए समुष्पना । वृ- चतुर्दशाधिके द्वे वर्षश्तो तदा सिद्धिं गतस्य वीरस्य ततोऽव्यक्तकष्टिः श्वेतव्यां नगर्यां समुत्पन्नेति गाथार्थः ।। कथमुत्पन्ना ?-सेयवियाए नयरीए पोलासे उज्जाने अञ्जासाढा नामायरिया समोसढा, तेसिं सीसा बहवे आगाढजोगं पडिवन्ना, स एवायरिओ तेसिं वायणायरिओ, अन्नो तत्थ नस्थि, ते य रत्तिं हिययसूलेण मया सोहम्मे नलिनिगुम्मे विमाने देवा उववना, ओहिं पउंजंति, जाव पेच्छंति तं सरीरगं, ते य साहू आगाढजोवाही, तेवि न याणंति-जहा आयरिया कालगता, ताहे तं चेव सरीरगं अनुष्पविसित्ता ते साहुणो उट्ठवेंति, वेरत्तियं करेह, एवं तेन तेसिं दिव्वपभावेण लहुं चेव सारियं, पच्छा सो ते भणइ-खमह भंते! जंभे मए अस्संजएण वंदाविया, अहं अमुगदिवसे कालगतो, तुझं अनुकंपाए आगतो, एवं सो खामेत्ता पडिगतो, तेवि तं सरीरगं छड्डेऊण चिंतेति-एच्चिरं कालं अस्संजतो वंदितो, ततो ते अव्वत्तभावं भावेति
को जाणइ किं साहू देवो वा ? तो न वंदणिजोत्ति | होज्जासंजतनमणं होज मुसावायममुगोत्ति ॥१॥ थेरवयणं जदि परे संदेहो किं सुरोत्ति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org