SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.७८३] २७७ एवं पर्यालोच्यैवमेव प्ररूपणां चकारेति, स चेत्थं प्ररूपयनं स्वगच्छस्थविरैरिदमुक्तः- हे आचार्य 'क्रियमाणं कृत' मित्यादि भगवद्वचनमवितमथमेव, नाध्यक्षविरुद्धं, यदि क्रियमाणं क्रियाविष्टं कृतं नेष्यते ततः कथं प्राक् क्रियाऽनारम्भसमय इव पश्चादपि क्रियाऽभावे तदिष्यत इति, सदा प्रसङ्गात्, क्रियाऽभावस्याविशिष्टत्वात्, तथा यच्चोक्तं भवता 'अर्द्धसंस्तृतसंस्तृतदर्शनात्' तदप्ययुक्तं, यतो यद् यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्वास्तरणसमये खल्वसावास्तीर्ण एव, विशिष्टसमयापेक्षीणि च भगवद्वचनानि, अतोऽदोषः एवं सो जाहे न पडिवज्जइ ताहे केइ असद्दहंता तस्स वयणं गया सामिसगास, अन्ने तेनेव समं ठिया, पियदंसणावि, तत्थेव ढंको नाम कुंभगारो समणोवासओ, तत्य ठिया, सा वंदितुं आगया, तंपि तहेव पन्नवेइ, सा य तस्सानुराएण मिच्छत्तं विपडिवण्णा, अजाणं परिकहेइ, तं च ढंक भणति, सो जाणति-एसाऽवि विप्पडिवण्णा नाहघएणं, ताहे सो भणति-सम्मं अहं न याणामि एवं विसेसतरं, अन्नयाकयाईं सज्झायपोरुसिं करेइ, ततो ढंकेण भायणाणि उव्वत्तंतेण ततोहुत्तो इंगालो छूढो, ततो तीसे संघाडीए एगदेसो दद्दो, सा भणइ-साक्य ! किं ते संघाडी दड्डा?, सो भणइ-तुब्भे चेव पन्नवेह जहा-दज्झमाणे अडडे, केण तुब्म संघाडी दड्डा ?, ततो सा संबुद्धा भणइ-इच्छामि संमं पडिचोयणा, ताहे सा गंतूण जमालि पन्नवेइ बहुविहं, सो जाहे न पडिवाइ ताहे सा सेससाहुणो य सामिं चेव उवसंपन्नाई, इतरोऽवि एगागी अनालोइयपडिकंतो कालगतो ॥ एष सङ्ग्रहार्थः, अक्षराणि त्वेवं नीयन्ते, जेट्ठा सुदंसणा अनोञ्जति जमालिधरणीए नामाई, सावत्थीए नयरीए तेंदुगुजाणे जमालिस्स एसा दिट्ठी उप्पण्णा, तत्थ पंचसया य साहूणं सहस्सं च संजईणं, एतेजेि सतं न पडिबुद्धं तं ढंकेण पडिबोहियंति वक्कसेसं, जमालिं मोतूणंति ॥ अन्ये त्वेवं व्याचक्षते जेट्टा महत्तरिगा सुदंसणाऽभिहाणा भगवतो भगिणी, तीसे जमाली पुत्तो, तस्स अन्नोज्जा नाम भगवतो दुहिता भारिया ।। शेषं पूर्ववत् । गतः प्रथमो निहवः, साम्प्रतं द्वितीयं प्रतिपादयन्नाह[भा.१२७] सोलस वासाणि तया जिनेन उप्पाडियस्स नाणस्स । जीवपएसियदिट्ठी उसभपुरंमी समुप्पन्ना ॥ -षोडश वर्षाणि तदा जिनेनोत्पादितस्य ज्ञानस्य जीवप्रदेशिकष्टिस्तत ऋषभपुरे समुत्पन्ना इति गाथार्थः ।। कथमुत्पन्ना? रायगिहं नगरं गुणसिलयं चेइयं, तत्थ वसू नामायरिओ चोद्दसपुची समोसढो, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुव्वे इमं आलावयं अज्झावेइ-एगे भंते ! जीवपएसे जीवेत्ति वत्तव्वं सिया ?, नो इणमढे समढे, एवं दो जीवपएसा तिन्नि संखेज्जा असंखेजा वा, जाव एगेनावि पदेसेण ऊणो नो जीवोत्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुन्ने लोगागासपदेसतुल्लपएसे जीवेत्ति वत्तव्य' मित्यादि, एवमज्झावितो मिथ्यात्वोदयतो व्युत्थितः सनित्यमभिहितवान्योकादयो जीवप्रदेशोः खल्वेकप्रदेशहीना अपि न जीवाख्या लभन्ते, किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वात् जीवत्वस्येति, स खल्वेवं प्रतिपादयन् गुरुणोक्तो-नैतदेवं, जीवाभावप्रसङ्गात्, कथम् ?, भवदभिमतोऽन्त्यप्रदेशोऽष्यजीवः, अन्यप्रदेशतुल्यपरिमाणत्वात्, प्रथमादिप्रदेशवत्, प्रथमादि-प्रदेशो वा जीवः, शेषप्रदेशतुल्यपरिममाणत्वाद्, अन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy