________________
उपोद्घातः - [नि. ८७]
पुणो जक्खस्स उपवासेण ठितो, भणिओ य- वामेण चित्तिहिसि, सयाणियस्स पदोसं गतो, तेन चिंयितं-पजोओ एयस्स अप्पीति वहेज्जा, ततो नेन मिगावईए चित्तफलए रूवं चित्तेऊण, पञ्जोयस्स उवठ्ठविअं, तेन दिटुं, पुच्छिओ, सिटुं, तेन दूओ पयट्टितो, जदि मिया वई न पट्टवेसि तो एमि, तेन असक्कारिओ निद्धमणेण निच्छूढो, तेन सिटुं, इमोवि तेन दूयवयणेण रुट्ठो, सव्वबलेण कोसंबि एइ, तं आगच्छंतं सोउं सयाणिओ अप्पबलो अतिसारेण मओ, ताहे मिगावईए चिन्तिअं___ मा इमो बालो मम पुत्तो विनस्सिहिति, एस खरेणं न सक्कति, पच्छा दूतो पट्टविओ, भणिओएस कुमारो बालो, अम्हेहिं गएहिं मा सामंतराइणा केणइ अन्नेणं पेल्लिज्जिहिइ, सो भणति-को ममं धारेमाणे पेल्लिहिति, सा भणति-ओसीसए सप्पो, जोयणसए विजो किं करेहिति ?, तो नगरिं दढं करेहि, सो भणति-आमं करेमि, ताए भण्णति-उज्जेणिगाओ इट्टगाओ बलिआओ, ताहि कीरउ, आमंति, तस्स य चोद्दस राइणो वसवत्तिणो, तेणं तेषिं बला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं नगरं दद, ताहे ताए भण्णति-इयाणिं धनस्स भरेहि नगरि, ता नेन भरिया, जा हे नगरी रोहगअसज्झा जाया, ताहे सा विसंवइया, चिन्तियं च नाए-धन्ना णं ते गामागरनगर जाव सण्णिवेसा, जत्थ सामी विहरति, पव्वएजामि जइ सामी एज, ततो भगवं समोसढो, तत्थ सव्ववेरा पसमंति, मिगावती निग्गता, धम्मे कहिजमाणे एगे पुरिसे एस सव्वण्णुत्ति काउं पच्छण्णं मनसा पुच्छति, ताहे सामणिा भणिओ-वायाए पुच्छ देवानुपिआ !, वरं बहवे सत्ता संबुझंतित्ति, एवमावि भणिते तेन भण्णति__ भगवं ! जा सा सा सा?, तत्थ भगवता आमंति भणितं, गोयमसामिणा भणिअं-किं एतेण जा सा सा सा भणितं ?, एत्थ तीसे उट्ठाणपरियावणि सव्वं भगवं परिकहेति-तेणं कालेणं तेणं समएणं चंपानाम नयरी, तत्थेगो सुवण्णगारो इत्थीलोलो, सो पंच पंच सुवण्णसयाणि दाऊण जा पहाणा कण्णा तं परिणेति, एवं तेणं पंचसया पिडिता, एकेकाए तिलगचोद्दसगं अलंकारं करेइ, जद्दिवसं जाए समं भोगे भुंजइ तदिवसं देति अलंकारं, सेसकालं न देति, सो ईसालओ तं घरं न कयाई मयइ, नवा अन्नस्स अल्लियंतं देति, सो अन्नदा मित्तपगते वाहितो, अनिच्छंतो बला नीओ जेमेतं, सो तहिं गतोत्ति नाऊणं ताहिं चिंतिअं-किं एतेणं अम्हं सुवण्णएणति?, अज्ज पतिरिक्कं हामो समालभामो आविद्धामो अ, पहाआओ पइरिक्कमजितव्बयविहीए तिलयचोद्दसएणं अलंकारेण अलंकरेऊणं अद्दायं गहाय पेहमाणीओ चिटुंति, सो अ ततो आगतो, तं दङ्ण आसुरुत्तो, तेन एक्का गहिया, ताव पिट्टिया जाव मयत्ति, ता अन्नाओ भणंति एवं अम्ह वि एक्केक्का उ एएण हंतव्य ति, तम्हा एयं एत्थेव अद्दागपुंजं करेमो, तत्थेगुणेहिं पंचहिं महिलासएहिं पंच एगूणाई अदागसयाइं जमगसमगं पक्खित्ताई, तत्थ सो अदागपुंजो जातो, पच्छा पुणोवि तासिं पच्छातावो जाओ-का गती अम्ह पतिमारियाणं भविस्सति ?, लोए अ उद्धंसणाओ सहेयव्वाओ, ताहे ताहिं घनकवाइनिरंतरं निच्छिड्डाई दाराई ठदेऊण अग्गी दिन्नो सव्वओ समंतओ, तेन पच्छाणुतावेण साणुक्कोसयाए अताए अकामनिचराए मनूसेसूबवण्णा पचंवि सया चोरा जाया, एगंमि पव्वए परिवसंति, सोवि कालगतो तिरिक्खे-सूव वण्णो, तत्थ जा सा पढमं मारिया, सा एक्कं भवं तिरिएसु पच्छा एगमि बंभणकुले चेडो आयाओ, सो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org