SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम्-१ अ पंचवरिसो, सो अ सुवण्णकारो तिरिक्खेसु उववट्टिऊण तंमि कुले चेवदारिया जाया, सो चेडो तीसे बालग्गाहो, सा य निच्चमेव रोयति, तेन उदरपोप्पयं करेंतेणं कहवि सा जोणिहारे हत्थेन आहता, तहा ववट्टिता रोवितुं, तेन नायं-लद्धो मए उवाओत्ति, एवं सो निच्चकालं करेति, सो तेहिं मायपितीहिं नाओ, ताहे हणिऊणं धाडिओ, साविय पडुप्पन्ना चेव विद्दाया, सो य चैडो पलायमाणो चिरं नगरविणट्ठदुसीलायारो जाओ, गतो एगं चोरपल्ली, जत्थ तानि एगूणगाणि पंच चोरसयाणि परिवसंति, सावि पइरिकं हिंडती एगं गामं गता, सो गामो तेहिं चोरेहिं पेल्लितो, सा य णेहिं गहिया, सा तेसिं पंचहिवि चोरसएहिं परिभुत्ता, तेसिं चिंता जाया -अहो इमा वराई एत्तिआणं सहति, जइ अन्ना से बिइजिआ लभेजा तो से विस्सामो होजा, ततो तेहिं अन्नया कयाई तीसे बिइञिआ आनीआ, जद्दिवसं चेव आनीआ तद्दिवसं चेव सा तीसे छिड्डाई मग्गइ, केन उवाएण मारेज्जा ?, ते अन्नया कयाइ ओहाइया, ताअ सा भणिआ, पेच्छ कूवे किंपि दीसए, सा दट्टमारद्धा, ताए तत्थेव छूढा, ते आगता पुच्छति, ताए भण्णति अप्पणो महिलं कीस न सारेह ?, तेहिं नायं जहा एयाए मारिया, तओ तस्स बंभणचेडगस्स हिदए ठिअंजहा एसा मम पावकम्मा भगिणित्ति, सुव्वइ य भगवं महावीरो सवण्णू सव्वदरिसी, ततो एस समोसरणा पच्छति! ताहे सामी भणति-सा चेव सा तव भगिनी, एत्थ संवेगमावन्नो सो पव्वइओ, एवं सोऊण सव्वा सा परिसा पतनुरागसंजुत्ता जाया । ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं वंदित्ता एवं वयासी-जंणवरं पञ्जोआपुच्छामि, ततो तुज्झ सगासे पव्वयामित्ति भणिऊण पजो आपुच्छति, ततो पजोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लज्जाए न तरति वारेउं, ताहे विसज्जेइ, ततो मिगावती पज्जोयस उदयनकुमारं निक्खेवगणिनिक्खत्तं काऊण पव्वइआ, पज्जोअस्सवि अड अंगारवईपमुहाओ देवीओ पव्वइयाओ, तानिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, एतं पसंगेण भणिअं, एत्थ इट्टगपरंपरएण अहियारो, एस दव्यपरंपरओ ।। साम्प्रतं नियुक्तिशब्दस्वरूपाभिधानायेदमाहनि. (८८) निजुत्ता ते अत्था जं बद्धा तेन होइ निञ्जुत्ती । तहविय इच्छावेइ विभासिउं सुत्तपरिवाडी ॥ वृ-निश्चयेन सर्वाधिक्येन आदौ वा युक्ता नियुक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्या निर्युक्ता एव सूत्रे, 'यद्' यस्मात् ‘बद्धाः' सम्यग् अवस्थापिता योजिता इतियावत्, तेनेयं नियुक्तिः' निर्युक्तानां युक्तिनियुक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य लोपः क्रियते, उष्ट्रमुखी कन्येति यथा, नियुक्तार्थव्याख्या नियुक्तिरितिहृदयं । आह-सूत्रे सम्यक् निर्युक्ता एवार्थाः पुनश्चेहैषां योजनं किमर्थं ?, उच्यते, सूत्रे निर्युक्तानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः । तथापि च सूत्रे निर्युक्तानपि सतः एषयति--इषु इच्छायामित्यस्य ण्यन्तस्य लट् इति तिप्-शप्-गुणायादेशेषु कृतेषु एषयति, विविधं भाषितुं विभाषितुं, का? - सूत्रपरिपाटी' सूत्रपद्धतिरिति, एतदुक्तं भवति-अप्रतिबुध्यमाने श्रोतारि गुरुं तदनुग्रहार्थं सूत्रपरिपाट्येव विभाषितुमेषयति-इच्छत इच्छत मां प्रतिपादयितुमित्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरं, शिष्य एव गुरुं सूत्रपद्धतिमनव बुध्यमानः प्रवर्तयति-इच्छत इच्छत मम व्याख्यातुं www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy