SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ २१६ आवश्यक-मूलसूत्रम् -२. ४/२९ एए महामहा खलु एएसिं चेव पाडिवया ।। वृ-आसाढी-आसाढपुन्निमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'कत्तिय'त्ति कत्तियपुनिमाए चेव सुगिम्हओ-चेत्तपुन्निमा, एए अंतिमदिवसा गहिया, आई उपुणजत्थ जत्थविसएजओ दिवसाओमहमहा पवतंतितओदिवसाओ आरब्भ जाव अंतदिवसो ताव सज्झाओन कायव्यो, एएसिंचेवपुन्निमाणंतरंजेबहुलपडिवयाचउरो तेवि वज्जियत्ति गाथार्थः पडिसिद्धकाले करेंतस्स इमे दोसानि.(१३३९) कामंसुओवओगोतवोवहाणं अनुत्तरंभणियं । पडिसेहियंमि काले तहावि खलु कम्मबंधाय ।। नि. (१३४०) छलया वसेसएणं पाडिवएसुंछणाणुसजंति । महबाउलत्तनेनं असारिआणं च संमाणो ।। नि.(१३४१) अन्नयरपमायजुयं छलिज अप्पिड्डिओन उण जुत्तं । अद्धोदहिटिइ पुणछलिज जयणोवउत्तंपि ।। वृ- सरागसंजओ सरागसंजयत्तणओ इंदियविसयाअन्नयरपमायजुत्तो हविज्ञ स विसेसओ महामहेसु तं पमायजुतं पडणीया देवया छलेज । अप्पिड्डिया खेत्तादि छलणं करेज, जयणाजुतं पुण साहुं जो अप्पिड्डिओ देवो अद्धोदहीओ ऊणठिईओ न चएछलेउ, अद्धसागरोवठितीओ पुण जयणाजुतंपिछलेजा । अस्थि से सामत्थं जंतंपिपुव्यावरसंबंधसरणओ कोइ छलेज्जत्ति गाथार्थः 'चंदिमसूरुवरागत्ति' अस्या व्याख्या- . नि. (१३४२) उक्कोसेण दुवालसचंदु जहन्नेण पोरिसीअट्ठ । सरोजहन्न बारस पोरिसी उक्कोस दो अट्ठ ।। वृ-चंदो उदयकाले गहिओ संदूरियराईएचउरो अन्नं च अहोरत्तं एवं दुवालस, अहवा उप्पायगहणे सव्वराइयं गहणं, सग्गहो चेव निबुड्डो संदूसियराईए चउरो अन्नं च अहोरत्तं एवं बारस । अहवा अजाणओ, अब्भछन्ने संकाए न नज्जइ, केवलं ग्रहणं, परिहरिया राई पहाए दिलै सग्गहो निब्बुडो अनं च अहोरत्तं एवं दुवालस । एवं चंदस्स, सूरस्स अत्थमणगहणे सगहनिब्बुडो, उवहयरादीए चउरो अन्नंच अहोरतं एवं वारस | अह उदयंतो गहिओ तो संदूसिए अहोरते अठ्ठ अन्नंच अहोरतं परिहरइ एवं सोलस, अहवा उदयवेलाए गहिओ उप्पाइयगहणेण सव्वं दिणं गहणं होउंसगहो चेव निब्बुडो, संदूसियस्स अहोरतस्स अट्ठ अन्नंच अहोरतएवं सोलस अहवा अब्भच्छन्नेन नजइ, केवलं होहिति गहणं, दिवसओ संकाए न पढियं, अस्थमणवेलाए दिळं गहणं सग्गहो निब्बुडो, संदूसियस्स अट्ठ अन्नं च अहोरतं एवं सोलसत्ति गाथार्थः ।। नि.(१३४३) सणहनिब्बुड एवं सूराई जेण हुंतिऽहोरता । आइन्नं दिनमुक्के सुच्चिय दिवसो अ राईय ।। वृ-सहनिव्वुडे एगंअहोरतं उवहयं, कहं?, उच्यते, सूरादीजेन होतिऽहोरतं,सुरउदयकालाओ जेन अहोरत्तस्स आदी भवति तं परिहरितुं संदूसिअं अन्नप अहोस्तं परिहरियव्वं ! इमं पुण आइन्नंचंदो रातीए गहिओराईचेव मुक्को तीसे राईइ सेसं वजणीयं, जम्हा आगामिसूरुदए अहोरतसमत्ती, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy