SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् - १ वृ- ततो सामी दढभूमिं गओ, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेइअं, तत्थ अमेणं भत्तेणं एगराइयं पडिमं ठिओ, एगपोग्गलनिरुद्धदिट्ठी अनमिसनयणो, तत्थवि जे अचित्ता पोग्ला तेसु दिट्ठि निवेसेइ, सचित्तेहिं दिट्ठि अप्पाइजइ, जहासंभवं सेसाणिवि भासियव्वाणि, ईसिंपब्भारगओ - ईसिं ओणयकाओ १८८ नि. (४९८) सक्को अ देवराया सभागओ भणइ हरिसिओ वयणं । तिन्निवि लोग समत्था जिनवीरमणं न चालेउं ॥ वृ- इओ य सक्को देवराया भगवंतं ओहिणा आभोएत्ता समाए सुहम्माए अत्थाणीवरगओ हरिसिओ सामिस्स नमोक्कारं काऊण भणति अहो भगवं तेलोक्कं अभिभूअ ठिओ, न सक्का केइ देवेन वा दानवेन वा चालेउं नि. (४९९) नि. (५००) नि. (५०१ ) - सोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं । सामानिअ संगमओ बेइ सुरिंदं पडिनिविट्ठो || तेल्लोकं असमत्थंति पेहए चालणं काउं । अजेव पासह इमं ममवसगं भट्ठजोगतवं ॥ अह आगओ तुरंतो देवो सक्कस्स सो अमरिसेणं । कासी य हउवसग्गं मिच्छद्दिट्ठी पडिनिविट्ठो || वृ- इओ य संगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सो भणति - देवराया अहो रागेन उल्लवेइ, को मानुसो देवेन न चालिज्जइ ?, अहं चालेमि, ताहे सक्को तं न वारेइ, मा जाणिहिs - परनिस्साए भगवं तवोकम्पं करेइ, एवं सो आगओधूली पिवीलिआओ उद्दंसा चेव तहय उण्होला । नि. (५०२) नि. (५०४) विंछुय नउला सप्पा य मूलगा चेव अट्ठमगा ॥ नि. (५०३) हत्थी हत्थीणिआओ पिसायए घोररूव वग्घो य । थेरो थेरीइ सुओ आगच्छइ पक्कणो य तहा ॥ खरवाय कलंकलिया कालचक्कं तहेव य । पाभाइय उवसग्गे वीसइमो होइ अनुलोमो ॥ सामानिअदेवड्ढि देवो दावेइ सो विमाणगओ । भाइ य वरेह महरिसि ! निप्फत्ती सग्गमोक्खाणं || उवहयमइविण्णाणो ताहे वीरं बहु प्पसाहेउं । नि. (५०५ ) नि. (५०६) ओहीए निज्झाइ झाय छज्जीवहियमेव ॥ वृ- ताहे सामिस्स उवरिं धूलिवरिसं वरिसइ, जाहे अच्छीणि कण्णा य सव्वसोत्ताणि पूरियाणि, निरुस्सासो जाओ, तेन सामी तिलतुसतिभागमित्तंपि झाणाओ न चलइ, ताहे संतो तं तो साहरित्ता ताहे कीडिआओ विउव्वइ वज्रतुंडाओ, ताओ समंतओ विलग्गाओ खायंति, अन्नातो सोत्तेहिं अंतोसरीरगं अनुपविसित्ता अन्नेणं सोएणं अतिंति अन्नेण णिति, चालिणी जारिस कओ, तहवि भगवं न चालिओ, ताहे उसे वज्रतुंडे विउव्वइ, ते तं उहंसा वज्रतुंडा खाइंति, जे एगेन पहारेण लोहियं नीणिति, जाहे तहवि न सक्का ताहे उण्होला विउव्वति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy