SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ अध्ययन-६- नि. १५८५] | ३२१ तत् खल्विति -तदेव खलुशब्दस्याबधारणार्थत्वात् प्रत्याख्यानं भावविशुद्धं 'मुणेयव्वं'त्ति ज्ञातव्यमिति गाथासमासार्थः ।। अवयवत्थो पुन-रागेण एस पूइज्जदिद्धिा अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहत्तो पडति तेन एतस्स न अड्डायति एवं दोसेण, परिणामेण णो इहलोगट्ठताए णो परलोगट्ठयाए नो कित्तिजसवण्णसद्दहेतुं वा अन्नपानवत्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावशुद्धं ।। [भा.२५२] एएहिं छहिं ठाणेहिं पच्चखाणं न दूसियं जं तु । तं सुद्धं नायव्यं तप्पडिवखे असुद्धं तु । वृ-एभिर्निरन्तरध्यावर्णितः षड्भिः स्थानैः श्रद्धानादिभिः प्रत्याख्यानं न दूषितं-न कलुसितं यत् तु-यदेव तत् शुद्धं ज्ञातव्यं । तत्प्रतिपक्षे-अश्रद्धानादौ सति अशुद्धं तु-अशुद्धमेवेति गाथार्थः। [भा.२५३] थंभा कोहा अनाभोगा अनापुच्छा असंतई। परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं ।। वृ-परिणामेन वा न नदूषितमित्युक्तं तत्र परिणाम प्रतिपादयन्नाह-स्तम्भात-मानात्, क्रोघात्प्रतीतात्, अनाभोगात्-विस्मृतेः अनापृच्छातः असन्ततेः (तातः) परिणामात् अशुद्धः अपायो वा निमित्तं यस्मादेवं तस्मात् प्रत्याख्यानचिन्तायां विद्वान् प्रमाणं निश्चयनयदर्शनेनेति ॥ थंभेणं एसो माणिज्जति अहंपि पञ्चक्खामि तो माणिज्जामि, कोधेन पडिचोदणाइ अंबाडिओ नेच्छति जेमेतुं कोहेण अब्भत्तटुं कररेति, अनाभोगेन न याणति किं मम पञ्चक्खाणंति जिमिएण संभरिरतं भग्गं पञ्चक्खाणं, अनापुच्छा नाम अणापुच्छाए चेव भुंजति मा वारिजिहामि जहा तुममे अब्मत्तट्ठो पच्चक्खादोत्ति, अहवा जेमेमि तो भणिहामि वीसरितंति, 'असंतति'त्ति नत्यि एत्थ किंचि भोत्तव्वं वरं पञ्चक्खातंति परिणामतोऽशुद्धोत्ति दारं । सो पुव्ववण्णितो इहलोगजसकित्तिमादि, अहवा एसेव थंभादि अवाउत्ति, अहं पच्चक्खामि, मा निच्छुभीहामित्ति, अहवा एए न पच्चक्खाति । एवं न कप्पति विदू नाम जाणगो तस्स सुद्धं भवति सो अन्नधा न करेति जम्हा, कम्हा?, जाणगो, तम्हा विदू पमाणं, जाणतो सुहं परिहरतित्ति भणितं होति, सो पमाणं, तस्य शुद्धं भवतीत्यर्थः । पच्चक्खाणं समत्तं वृ- ‘पच्चक्खाणं समत्तं' मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातं । शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्न-निक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः, किमिति ?, अत्रोच्यते, यन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्ति यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिप्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नियुक्तयनुगमश्च, तत्र नियुक्तयनुगमस्त्रिविधः, तद्यथानिक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा--'उद्देसे निद्देसे य' इत्यादि, "किं कतिविध' मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु 1 25/21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy