________________
अध्ययनं-६- नि. १५६१]
२९९
तम्मि नगरे मा भंडं विणस्सिहितित्ति वरिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, तहवि न याणति, वत्ते वासारत्तो गतो सणगरं, धूतागमणं, दणं विलियाणि,, नियत्तु ताए मारितो अप्पा, इयरोऽवि पव्वतितो । ततियं-गोट्ठीए सयं चेडो अच्छति, तस्स सा माता हिंडति, सुण्हा से णियगएत्ति णो साहइ पति, सा तस्स माता देवकुलठितेहिं धूत्तेहिं गच्छंती दिट्ठा, तेहिं परिभुत्ता, मातापुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिमलाए कीस ते उवरिल्लं पोत्तं गहितं ?, हा पाव ! किं ते कतं ?, सो नट्टो पव्वइतो । चउत्थं-जमलाणि गणियाए उज्झिताणि, पत्तेहिं मित्तेहिं गहिताणि वटुंति, तेसिं पुव्वसंठितीए संजोगो कतो, अन्नदा सो दारगो ताए गणियाए पुवमाताए सह लग्गो, सा से भगिणी धम्मं सोतुं पब्वइता, ओहीनाणमुप्पन्न, गणियाधरं गता तेन गणियाए पुत्तो जातो, अञ्जा गहाय परियंदाइ, कहं ?, पुत्तोऽसि मे भत्तिज्जओऽसि मे दारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुझ माया सा मे माया भाउज्जाइया सवत्तिणी सासू य, एवं नाऊण दोसे वजेयव्वं । ___एते इहलोए दोसा परलोए पुन णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, नियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सड्ढाणि आनंदपूरे, एगो य धिजातिओ दरिद्दो, सो थूलेसरे उववासेण वरं मग्गति, कोवे (र) ! चाउव्वेजभत्तस्स मोल्लं देहि, जा पुण्णं करेमि, तेन वाणमंतरेण भणितं-कच्छे सावगाणि कुलपुत्ताणि भज्जपतियाणि, एयाणं भत्तं करेहि, ते महप्फलं होहिति, दोन्नि वारा भणितो गतो कच्छं, दिन्नं दानं सावयाणं भत्तं दक्खिणं च, भणति-साहध किं तुझं तवचरणं जेण तुझे देवस्स पुजाणि?, तेहिं भणितं-अम्हे बालभावे एगंतरं मेथुणं पच्चक्खायं, अन्नदा अम्हांणं किहवि संजोगो संजोगो जातो, तं च विवरीयं समावडियं, जद्दिवसं एगस्स बंभचेरपोसधो तद्दिवस बिइयस्स पारणगं, एवं अम्हं घरंगताणि चेव कुमारगाणि, धिजातितो संबुद्धो ।
एते इहलोए गुणा, परलोए पधानपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ मानुसीतो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसन्नसिद्धिगमनं चेति । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'सदारसंतोसस्स' इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथा-इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीव्राभिलाषः, तनेत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्या गमनम्-अभिगमो मैथुनासेवना इत्वरपरिरगृहीतानागमनं, अपरिगृहीताया अपरिगृहीतागमनं, अपरिगृहीता नाम वेश्या अन्यसत्कगृहीतभाटी कुलाङ्गना चाऽनाथेति, अनङ्गानि च कुचकक्षोरुबदनादीनि तेषु क्रीडानमनङ्गक्रीडा, अथवाऽनङ्गो मोहोदयोद्भूतः तीव्रो मैथुनाध्यवसायाख्यः कामो भण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापि स्वलिङ्गेन आहार्योः काष्टफलपुस्तकमृत्तिकाचििदघटितप्रजननैर्योषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्यं परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेहबन्धेन वा विवाहकरणमिति, अवि य-उस्सग्गे नियगावच्चाणवि वरणसंवरणं न करेति किमंग पुन अन्नेसि ?, जो वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org