________________
१५०
आवश्यक-मूलसूत्रम् -२-४/२४ जं निहियमत्थजायं पुच्छंति नियाणनवरिसोआह । जइजाणे तो साहे अहनवितो बेति नवि जाणे ।। खुरमुंडो लोओ वारयहरण पडिगहंच गेण्हिता ।
समणब्भूओ विहरे नवरिं सन्नायगा उवरि ।। ममिकारअवोच्छिन्ने वच्चइसन्नायपल्लि दुईजे । तत्थवि साहुव्व जहा गिण्हइ फासुंतुआहारं ।। एसा एक्कारसमा इक्कारसमासियासु एयासु ।
पन्नवणवितहअसद्दहाणभावाउ अइयारो ।। द्वादशभिभिक्षुप्रतिमाभिः प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया प्राग्वत्, तत्रोद्मोत्पादनैषणादिशुद्धभिक्षाशिनो भिक्षवः-साधवस्तेषां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, ताश्चेमा
मासाई सत्ता पढमाबितिसत्त (सत्त) राइदिना ।
अहराई एगराई भिक्खूपडिमाणबारसगं ।। मासाद्याः सप्तान्ताः 'प्रथमाद्वित्रिसप्त (सप्त) रात्रिदिवा' प्रथमासप्तरात्रिकी, द्वितीया सप्तरात्रिकी, तृतीया सप्तरात्रिकी, अहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानां द्वादशकमिति । अयमासां भावार्थः।
पडिवाइसंपुन्नो संघयणधिइजुओ महासत्तो । पडिमाउ जिनमयंमी संमं गुरुणा अनुन्नाओ ।। गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना । नवमस्स तइयक्त्थु होइजहन्नो सुयाभिगमो ।। वोसठ्ठचत्तदेही उवसग्गसहो जहेब जिनकप्पी ।
एसण अभिगहीयाभत्तंच अलेवयं तस्स ।। गच्छा विनिक्खमित्ता पडिवज्जे मासियं महापडिमं ।
दत्तेगभोयणस्सा पानस्सविएगजामासं ।। पच्छा गच्छमईए एव दुमासि तिमासि जा सत्त ।
नवरं दत्तीवुड्डीजासत्त उसत्तमासीए ।। तत्तोय अट्ठमीया हवइहू पढमसत्तराइंदी ।
तीय चउत्थचउत्थेणऽपानएणं अह विसेसी ।। तथा चाऽऽगम:-“पढमसत्तराईदियाणं भिक्खूपडिमं पडिवन्नस्सअनगारस्स कप्यइसे चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे" त्यादि,
उत्ताणगपासल्लीणसज्जीवावि ठाणे ठाइत्ता । सहउवसग्गे घोरे दिव्वाईतत्थ अविकंपो।। दोच्चावि एरिसच्चिय बहिया गामाइयाण नवरंतु ।
उक्कुडलगंसाई डंडाइतिउव्व ठाइत्ता ।। तच्चाएविएवं नवरं ठाणंतु तस्स गोदोही ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org