SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ १५० आवश्यक-मूलसूत्रम् -२-४/२४ जं निहियमत्थजायं पुच्छंति नियाणनवरिसोआह । जइजाणे तो साहे अहनवितो बेति नवि जाणे ।। खुरमुंडो लोओ वारयहरण पडिगहंच गेण्हिता । समणब्भूओ विहरे नवरिं सन्नायगा उवरि ।। ममिकारअवोच्छिन्ने वच्चइसन्नायपल्लि दुईजे । तत्थवि साहुव्व जहा गिण्हइ फासुंतुआहारं ।। एसा एक्कारसमा इक्कारसमासियासु एयासु । पन्नवणवितहअसद्दहाणभावाउ अइयारो ।। द्वादशभिभिक्षुप्रतिमाभिः प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया प्राग्वत्, तत्रोद्मोत्पादनैषणादिशुद्धभिक्षाशिनो भिक्षवः-साधवस्तेषां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, ताश्चेमा मासाई सत्ता पढमाबितिसत्त (सत्त) राइदिना । अहराई एगराई भिक्खूपडिमाणबारसगं ।। मासाद्याः सप्तान्ताः 'प्रथमाद्वित्रिसप्त (सप्त) रात्रिदिवा' प्रथमासप्तरात्रिकी, द्वितीया सप्तरात्रिकी, तृतीया सप्तरात्रिकी, अहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानां द्वादशकमिति । अयमासां भावार्थः। पडिवाइसंपुन्नो संघयणधिइजुओ महासत्तो । पडिमाउ जिनमयंमी संमं गुरुणा अनुन्नाओ ।। गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना । नवमस्स तइयक्त्थु होइजहन्नो सुयाभिगमो ।। वोसठ्ठचत्तदेही उवसग्गसहो जहेब जिनकप्पी । एसण अभिगहीयाभत्तंच अलेवयं तस्स ।। गच्छा विनिक्खमित्ता पडिवज्जे मासियं महापडिमं । दत्तेगभोयणस्सा पानस्सविएगजामासं ।। पच्छा गच्छमईए एव दुमासि तिमासि जा सत्त । नवरं दत्तीवुड्डीजासत्त उसत्तमासीए ।। तत्तोय अट्ठमीया हवइहू पढमसत्तराइंदी । तीय चउत्थचउत्थेणऽपानएणं अह विसेसी ।। तथा चाऽऽगम:-“पढमसत्तराईदियाणं भिक्खूपडिमं पडिवन्नस्सअनगारस्स कप्यइसे चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे" त्यादि, उत्ताणगपासल्लीणसज्जीवावि ठाणे ठाइत्ता । सहउवसग्गे घोरे दिव्वाईतत्थ अविकंपो।। दोच्चावि एरिसच्चिय बहिया गामाइयाण नवरंतु । उक्कुडलगंसाई डंडाइतिउव्व ठाइत्ता ।। तच्चाएविएवं नवरं ठाणंतु तस्स गोदोही । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy