SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-४- [नि. १२७३] वीरासनमहवावी ठाइज्जव अंबखजोवा ।। एमेव अहोराई छठ्ठ भत्तं अपानयं नवरं। गामनयराण बहिया वग्घारियपाणिए ठाणं ।। एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसीपब्भारगए अनिमिसनयनेगट्ठिीए ।। साहट्टु दोविपाए वग्धारियपाणि ठायई ठाणं । वाधारिलंबियभुओ सेस दसासुंजहा भणियं ।। त्रयोदशभिः क्रियास्थानः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्योऽतिचारः कृत इति, क्रिया पूर्ववत्, करणं क्रिया, कर्मबन्धनिबन्धना चेष्टेत्यर्थः, तस्याः स्थानानि-भेदाः पर्याया अर्थायानयेत्यादयः क्रियास्थानानि, तानि पुनस्त्रयोदशभवन्तीति, आहच सङ्गहणिकारः अट्ठानट्ठा हिसाऽकम्हा दिट्ठीय मोसऽदिन्नेय । __अब्भत्थमाणमेत्ते मायालोहे रियावहिया ।। वृ- अर्थाय क्रिया, अनर्थाय क्रिया, हिंसायै क्रिया, अकस्मात् क्रिया, 'दिट्ठिय' ति दृष्टिविपर्यासक्रियाचसूचनात्सत्रमितिकृत्वा, मषाक्रियाऽदत्तादानक्रियाच,अध्यात्मक्रिया, मानक्रिया, मित्रदोषक्रिया, मायाक्रिया, लोभक्रिया ईर्यापथक्रिया, अयमासां भावार्थः तसथावरभूएहिं जो दंडं निसिरईहकजमि । आय परस्स व अट्ठा अट्ठादंडं तयं बेति ।। जोपुन सरडाईयं थावरकायंचवणलयाईयं । मारेत्तुं छिदिऊण व छड्डे एसो अनट्ठाए ।। अहिमाइवेरियस्स व हिंसिंसु हिंसइव्व हिंसिहिई । जो दंडं आरबभइ हिंसादंडोभवे एसो ।। अन्नहाए निसिरइ कंडाइअन्नमाहेणजोउ । जो व नियंतो सस्सं छिंदिजा सालिमाईय ।। एस अकम्हादंडो दिडिविवज्जासओ इमो होइ। जो मित्तममित्तंती काउंघाएइ अहवावि ।। गामाईघाएसु व अतेन तेनंति वावि घाएज्जा । दिट्ठिविवज्जासे सो किरियाठाणं तुपंचमयं ।। आयट्ठा नायगाइणवावि अट्ठाए जो मुसंवयइ । सो मोसपञ्चईओ दंडो छट्टो हवइ एसो ।। एमेव आयनायगअट्ठा जो गेण्हइ अदिन्नं तु । एसो अदिन्नवत्ती अज्झत्थीओ इमो होइ ।। नवि कोवि किंचि भणई तहविहु हियएण दुम्मनो किंपि । तस्सऽज्झत्थी संसइचउरो ठाणा इमे तस्स । कोहोमानो माया लोहो अज्झत्थकिरिय एवेसो । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy