SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ १५२ आवश्यक-मूलसूत्रम् -२- ४/२४ जो पुणजाइमयाई अविहेणं तुमानेनं ।। मत्तो हीलेइ परं खिंसइ परिभवइमाणवत्तेसा । मायपिइनायगाईण जो पुण अप्पेवि अवराहे ।। तिव्वं दंडं करेइडहणंकणबंधतालणाईयं । तं मित्तदोसवत्ती किरियाठाणं हवइ दसमं ।। एक्कारसमं भाया अन्नं हिययंमि अन्न वायाए । अन्नं आयरई या स कम्मुणा गूढसामत्थो ।। मायावत्ती एसा तत्तो पुण लोहवत्तिया इणमो । सावजारंभपरिग्गहेसु सत्तो महंतेसु ।। तह इत्थी कामेसुं गिद्धो अप्पाणयं च रक्खंतो। अन्नेसिं सत्ताणं वहबंधणमारणं कुणइ ।। एसो उलोहवित्ती इरियावहियं अओ पवक्खामि । इह खलुअनगारस्सा समिईगुत्तीसुगुत्तस्स ।। सययं तुअप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहुमा विहु इरियावहिया किरिय एसा ।। मू. (२५) चोद्दसहिंभूयगामेहिं पन्नरसहिं परमाहमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे संजमे अट्ठारसविहे अबंभे एगूणवीसाए नायज्झयणेहिं वीसाए असमाहिठाणेहि ।। वृ. चतुर्दशभिर्भूतग्रामैः, क्रिया पूर्ववत्, भूतानि-जीवास्तेषां ग्रामाः-समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति एगिदियसुहुमियरा सन्नियर पणिंदिया य सबीतिचऊ । पजत्तापज्जत्तो भेएणं चोद्दसग्गामा ।। वृ. एकेन्द्रियाः पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः, पञ्चैन्द्रियाश्च, संज्ञिनोऽसंज्ञिनश्चेति भावना, 'सबीतिचउ'त्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकापर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति, एवं चतुर्दशप्रकारो प्रदर्शितः, अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह सङ्गहणिकारः. मिच्छट्टिी सासायणे य तह सम्ममिच्छविट्ठी य___ अविरयसम्मद्दिट्टी विरयाविरए पमत्ते य ।। तत्तो य अप्पमत्तो नियट्टिअनियट्टिबायरे सुहुमे । उवसंतखीणमोहे होइ सजोगी अजोगीय ।। गाथाद्वयस्य व्याख्या-कश्चिद्भतग्रामो मिथ्यादृष्टिः, तथा सास्वादनधान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इतिसास्वादनः, क्वणघण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकाः, तथा चोक्तम् "उवसमसंमत्तातो चयतो मिच्छं अपावमाणस्स | सासायणसमत्तं तदंतरालंमि छावलियं ।।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy