SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४ [ नि. १२७३] सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ।। क्षान्तिः श्रमणधर्मः, क्रोधविवेक इत्यर्थः, चशब्दस्य व्यवहितः सम्बन्धः, मृदोर्भावः मार्दवं मानपरित्यागेन वर्तनमित्यर्थः, तथा ऋजुभाव आर्जवं मायापरित्यागः, मोचनं मुक्तिः, लोभपरित्याग इति भावना, तपो द्वादशविधमनशनादि, संयमश्चाश्रवविरतिलक्षणः 'बोद्धव्यः' विज्ञेयः श्रमणधर्मतया, सत्यं प्रतीतं, शौचं संयमं प्रति निरुपलेपता, आकिञ्चन्यंच, कनकादिरहिततेत्यर्थः, ब्रह्मचर्य च, एष यतिधर्मः, अयं गाथाक्षरार्थः । । अन्ये त्वेवं वदन्ति खंती मुर्ती, अजय मद्दव तह लाघवे तवे चेव । संयम चियाग किंचण बोद्धव्वे बंभचेरे य ।। १४९ तत्र लाघवम्-अप्रतिबद्धता, त्यागः संयतेभ्यो वस्त्रादिदानं, शेषं प्राग्वत्, गुप्त्यादीनां चाऽऽद्यदण्डकोत्त्कानामपीहोपन्यासोऽन्यविशेषाभिधानाददृष्ट इति ।। एकादशभिरुपासक प्रतिमाभिः करणभूताभिर्योऽतिचार इति, उपासकाः श्रावकास्तेषां प्रतिमाः- प्रतिज्ञा दर्शनादिगुणयुक्ताः कार्या इत्यर्थः, उपासकप्रतिमाः, ताश्चैता एकादशेतिदंसणवयसामाइय पोसहपडिमा अबंभ सच्चित्ते । आरंभपेसउद्दिट्ठ वज्जए समणभूए व ।। वृ- दर्शनप्रतिमा, एवं व्रतसामायिकपौषधप्रतिमा अब्रह्मसचित्तआरम्भप्रेष्यउद्दिष्टवर्जकः श्रमणभूतश्चेति, अयमासां भावार्थ: सम्मदंसणसंकाइसल्लपामुक्कसंजुओ जोउ । सेसणुगविप्पक्को एसा खलु होंति पडिमा उ ।। बिइया पुन वयधारी सामाइयकडो य तइयया होइ । होइ चउत्थी चउसि अट्ठमिमाईसु दियहेसु ।। पोसह चउव्विहंपी पडिपुन्नं सम्म जो उ अनुपाले । पंचम पोसहकाले पडिमं कुणएगराईयं । । असिणाणवियडभोई पगासभोइत्ति जं भणिय होइ । दिवसओ न रत्ति भुंजे मउलिकडो कच्छ नवि रोहे ।। दिय बंभयारि राई परिमाणकडे अपोसहीएसुं । पोसहिए रत्तिंमि य नियमेणं बंभयारी य ।। इय जाव पंच मासा विहरइ हु पंचमा भवे पडिमा । छट्टीए बंभयारी य विहरे जाव छम्मासा ।। सत्तम सत्त उ मासे नवि आहारे सचित्तमाहारं । जं जं हेल्लाणं तं तो परिमाण सव्वंपि ।। आरंभसयंकरणं अड्ठ्ठमिया अट्टमास वज्रेइ । नवमानव मासे पण पेसारंभे विवज्जेइ ।। दसमा पुन दस मासे उद्दिकयंपि भत्त नवि भुंजे । सो होई छुरमुंडो छिहलिं वा धारए जाहिं ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy