________________
१४७
अध्ययनं -४- [नि. १२७३]
_ 'उभे मूत्रपुरीषेच, दिवाकुर्यादुदमुखः ।
रात्रौ दक्षिणतश्चैव, तस्य आयुर्न हीयते ।।' दो चेव एयाउ अभिगेण्हंति, डगलगहणे तहेव चउभंगो, सूरिये गामे एवमाइ विभासा कायव्वा जहासंभवं ।। अधुना शिष्यानुशास्तिपरां परिसमाप्तिगाथामाह
गुरुमूलेवि वसंता अनुकूल जे न होति उगुरुणं ।
एएसिंतु पयाणं दूरंदूरेणतेहोति ।। वृ-'गुरुमूले' गुर्वन्तिकेऽपि 'वसन्तः' निवसमानाः अनुकूला ये न भवन्त्येवगुरुणाम्, एतेषां ‘पदानां उक्तलक्षणानां, तुशब्दादन्येषां च दूरंदूरेणतेभवन्ति, अविनीतत्वात्तेषां श्रुतापरिणतेरिति गाथार्थः ।। पारिस्थापनिकेयं समाप्तेति ।।
मू. (२४) पडिक्कमाभि छहिं जीवनिकाएहिं-पुढविकाएणं आउकाएणं तेउकाएणं वाउकाएण वणस्सइकाएणं तसकाएणं । पडिकमाभि छहिं लेसाहिं-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए || पडिक्कमामि सत्तहिं भयट्ठाणेहिं । अट्टहिं मयठाणेहिं । नवहि बंभचरेगुत्तीहिं । दसविहे समणधम्मे । एक्कारसहिं उवासगपडिमाहिं । बारसहिं भिक्खुपडिमाहिं । तेरसहिं किरियाठाणेहिं । ___ वृ- प्रतिक्रमामि षङ्गिर्जीवनिकायैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्यो मया दैवसिको. ऽतिचारः कृतः, तद्यथा-पृथिवीकायेनेत्यादि । प्रतिक्रमामि षङ्गिर्लेश्याभिः करणभूताभिर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-कृष्णलेश्ययेत्यादि
कृष्णादिद्रव्यसाचिव्यात्, परिणामोय आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।।
कृष्णादिद्रव्याणि तु सकलप्रकृतिनिष्यन्दभूतानि, आसां च स्वरुपं जम्बूखादकद्दष्टान्तेन ग्रामघातकदृष्टान्तेन च प्रतिपाद्यते'जह जंबुतरुवरेगो सुपक्कफलभरियनभियसालग्गो । दिट्ठोछहिं पुरिसेहिंते बिंती जंबुभक्खेमो ।।
किह पुण? ते बेंतेको आरुहमाणाणजीवसंदेहो ।
तोछिदिऊणमूले पाडेगुंताहे भक्खेमो ।। बितिआह एद्दहेणं किं छिन्नेणं तरुण अम्हंति? ।
साहा महल्ल छिंदह तइओ बेंती पसाहाओ ।। गोच्छे चउत्थओ उन पंचमओ वेति गेण्हह फलाइं ।
छट्टो बेंती पडिया एएच्चिय खाह घेत्तुंजे || दिटुंतस्सोवणओ जो वेति तरुवि छिन्नमूलाओ ।
सो वट्टइ किण्हाए सालमहल्ला उनीलाए ।। हवइ पसाहा काऊ गोच्छा तेऊफला यं पम्हाए ।
पडियाए सुक्कलेसा अहवा अन्नं उदाहरणं ।। चोरा गामवहत्थं विनिग्गया एगो बेतिघाएह ।
जं पेच्छह सव्वं दुपयंचचउप्पयं वावि ।। बिइओ मानुस पुरिसे यतइओ साउहे चउत्थे य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org