SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ १७३ अध्ययनं-४- [नि.१२८४] कए, साविय विज्जाहरस्स इट्ठा, एसाधरणिगोयरा अम्हं पवहाएत्ति विज्जाहरिहिंमारिया, तीस धूया सा तेनमा एसाविमारिज्जिहितित्ति सेणियस्स उवणीया खिज्जिओ (उज्झिया) य,साजोव्वणत्था अभयस्स दिना, सा विज्जाहरी अभयस्स इट्टा, सेसाहिं महिलाहिं मायंगी उलग्गिया, ताहिं विज्जाहिं जहा नमोक्कारे किंखदियउदाहरणे जाव पच्चंतेहिं उज्झिया तावसेहिं दिट्ठा पुच्छिया कओसित्ति?, तीए कहियं, ते य सेणियस्स पव्वया तावसता, तेहिं अम्ह नत्तुगित्ति सारविया, अन्नया पट्टविया सिवाए उज्जेनी नेऊण दिन्ना, एवं तीए समं अभओ वसइ, तस्स पज्जोयस्स चत्तारि स्यणाणिलोहजंधो लेहारओ अग्गिभीरुरहोऽनलगिरी हत्थि सिवा देवित्ति, अन्नया सो लोहजंधो भरुयच्छं विसज्जिओ, ते लोकाय चिंतेन्ति___ एस एगदिवसेण एइ पंचवीसजोयणाणि, पुणो २ सद्दाविज्जामो, एयं मारेमो, जो अन्नो होहिति सो गणिएहिं दिवसेहिं एहिति, एच्चिरंपि कालं सुहिया होमो, तस्स संबलं पदिन्नं, सो नेच्छइ, ताहे विहीएसे दवावियं, तत्थवि से विससंजोइया मोयगा दिन्ना, सेसगंसंबलं हरियं,सो कइविजोयणाणि गंतुंनदीतीरेखामित्ति जावसउणो वारेइ, उद्वेत्ता पहाविओ, पुणो दूरंगंतुंपरखाइओ,तत्थवि वारिओ तइयंपि वारिओ, तेन चिंतियं-भवियव्वं कारनेनंति पज्जोयस्स मूलं गओ, निवेइयं रायकज्जं, तं चसे परिकहियं, अमओ वियक्खणोत्ति सद्दाविओ,तंचसे परिकहियं,अभओतं अग्वाइउं संबलं भणइ-एत्थ दव्वसंजोएादिट्ठीविसोसप्पो सम्मुच्छिमोजाओ, जइ उग्धाडियं होतं तो दिट्टीविसेण सप्पेणखाइओ होइ(तो),तो किं कज्जउ?,वणनिउंजे मुएज्जहइ, परंमुहो मुक्को, वणाणिदड्डागि, सो अन्तोमुहत्तेण मओ, तुदो राया, भणिओ-बंधविमोक्खवज्जं वरं वरेहित्ति, भणइ-तुभं चेव थे अच्छउ, अन्नयाऽनलगिरी वियट्टोन तीरइधेत्तुं, अभओ पुच्छिओ,भणइ-उदायनो गायउत्ति, तो उदायनो कहं बद्धोत्ति-तस्स य पज्जोयस्स धूया वासवदत्ता नाम, सा बहुयाउ कलाउ सिक्खाविया, गंधव्वेण उदयनोपहाणो सोधेप्पउत्ति, केण उवाएणंति?,सो किरजंहत्थिं पेच्छइ तत्थ गायइ बंधपि न याणइ, एवं कालो वच्चइ, इमेण जंतमओ हत्थी काराविओ, तं सिक्खावेइ, तस्स विसयए चारिज्जइ, तस्स वणचरेण कहियं, सो गओ तत्थ, खंधावारो परंतेहिं अच्छा, सो गायइ हत्थी ठिओ टुक्को गहिओ य आणिओ य, भणिओ-मम धूया काणा तं सिक्खावेहि मा तं पेच्छसुमासा तुमंदखूण लज्जिहिति, तीसेवि कहियं-उवज्झाओ कोढिउत्ति मादच्छिहिसित्ति, सो य जवणियंतरिओ तं सिक्खावेइ, सा तस्स सरेण हीरइ कोढिओत्ति न जोएति, अन्नया चिंतेइ-जइ पेच्छामि,तंचिंतेन्ती अन्नहा पढइ,तेनरुटेण भणिया-किं काणे! विणासेहि?,सा भणइ-कोढिया ! न याणसि अप्पाणयं, तेन चिंतियं जारिसो अहं कोढिओ तारिसा एसावि काणत्ति, जवणिया फालिया, दिवा, अवरोप्परंसंजोगोजाओ, नवरंकंचणमालादासी जाणइ अम्मधायसाचेव, अन्नया आलणखंभाओऽनलगिरी फिडिओ, रायाए अभओपुच्छिओ-उदायनो निगायउत्ति,ताहे उदायनो भणिओ, सोभणइ-भद्दवति हस्थिणिंआरुहिऊणं अहं दारिंगा य गायामो, जवणियंतरियाणि गाणिं गीयंति, हत्थी गेएण अक्खित्तो गहिओ, इमाणिवि पलायाणि, एस बीओ वरो, अभएण भणियंएसोवितुब्भंचेवपासे अच्छठ, अनेभणंति-उज्जानियागओपज्जोओ इमादारिया निम्माया तत्थ गाविज्जिहित्ति, तस्स य जोगंधरायाणो अमच्चो, सो उम्मत्तगवेसेण पढइ यदि तां चैव तां चैव, तां चैवाऽऽयतलोचानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy