SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - (नि.४६६] १७५ अलभंता गया दिसोदिसं, जोऽवि तत्थ गोवालादी एति तंपि हंतुं धाडेइ, तस्स अदूरे सेयंबियानाम नयरी, ततो रायपुत्तेहिं आगंतूणं विरहिए पडिनिवेसेण भग्गो विनासिओ य, तस्स गोवालएहिं कहियं, सो कंटियाणं गओ, ताओ छड्डत्ता परसुहत्थो गओ रोसेन धमधमंतो, कुमारेहिं दिलो एंतओ, तं दद्दूण पलाया, सोऽवि कुहाडहत्थो पहावेत्ता खड्डे आवडिऊण पडिओ, सो कुहाडो अभिमुहो ठिओ, तत्थ से चिरं दो भाए कयं, तत्थ मओ तंमि चेव वनसंडे दिट्ठीविसो सप्पो जाओ, तेन रोसेण लोभेण य तं रक्खइ वणसंडं, तओ ते तावसा सव्वे दवा, जे अदडगा ते नट्ठा, सो तिसंझं वणसंडं परियंचिऊणं जं सउणगमवि पासइ तं डहइ, ताहे सामी तेन दिहो, ततो आसुरुत्तो, ममं न याणसि ?, सूरं णिज्झाइत्ता पच्छा सामि पलोएइ, सो न डग्झइ जहा अन्ने, एवं दो तिन्नि वारा, ताहे गंतूण डसइ, डसित्ता अवक्कमइ-मा मे उवरि पडिहित्ति, तहवि न मरइ, एवं तिन्नि वारे, ताहे पलोएंतो अच्छति अमरिसेणं, तस्स भगवओ रूवं पेच्छंतस्स ताणि विसभरियाणि अच्छीणि विज्झाइयाणि सामिणो कतिसोम्मयाए, ताहे सामिणा भणिअं-उवसम भो चंडकोसिया !, ताहे तस्स ईहापोहमग्गणगवेसणं करेंतस्स जातीसरणं समुप्पन्न, ताहे तिक्खुत्तो आयाहिणपयाहिणं करेत्ता भत्तं पच्चक्खाइ मनसा, तित्थगरो जाणइ, ताहे सो बिले तुंडं छोढुं ठिओ, माऽहं रुट्ठो संतो लोग मारेहं, सामी तस्स अनुकंपाए अच्छइ, सामिं दटूण गोवा लवच्छवाला अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं तस्स सप्पस्स पाहाणे खिवंति, न चलतित्ति अल्लीणो कठेहिं घट्टिओ, तहवि न फंदतित्ति तेंहिं लोगस्स सिटुं, तो लोगो आगंतूण सामिं वंदित्ता तंपि य सप्पं महेइ, अन्नाओ य घयविक्किणियाओ तं सप्पं मुखेति, फरुसिंति, सो पिवीलियाहिं गहिओ, तं वेयणं अहियासेत्ता अद्धमासस्स मओ सहस्सारे उवन्नो । अमुमेवार्थमुपसंहरन्नाहनि. (४६७) उत्तरवाचालंतरवनसंडे चंडकोसिओ सप्पो । न डहे चिंता सरणं जोइस कोवा ऽहि जाओऽहं ।। वृ-उत्तरवाचालन्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह चिन्ता स्मरणं ज्योतिष्कः क्रोधाद् अहिर्जातोऽहमिति, अक्षरगमनिका स्वबुद्ध्या कायति ।। अनुक्तार्थं प्रतिपादयन्नाहनि. (४६८) उत्तरवायाला नागसेन खीरेण भोयणं दिव्वा । सेयवियाय पएसी पंचरहे निजरायाणो ।। वृ-गमनिका-उत्तरयाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेतम्ब्यां प्रदेशी पञ्चरथैः नैयका राजानः-नैयका गोत्रतः, प्रदेशे निजा इत्यपरे । शेषो भावार्थः कथानकादवसेयः तच्चेदम्-तओ सामी उत्तरवाचालं गओ, तत्थ पक्खक्खमणपारणते अतिगओ, तत्थ नागसेनेन गिहवइणा खीरभोयणेन पडिलाभिओ, पंच दिव्वाणि पाउब्भूयाणि, ततो सेयबियं गओ, तत्थ पदेसी राया समणोवासओ भगवओ महिमं करेइ, तओ भगवं सुरभिपुरं वच्चइ, तत्थंतराए नेजगा रायाणो पंचहिं रथेहिं एन्ति पएसिरण्णो पासे, तेहिं तत्थ सामी वंदिओ पूइओ य, ततो सामी सुरभिपुरं गओ, तत्थ गंगा उत्तरियव्वा, तत्थ सिद्धजत्तो नाम नाविओ, खेमल्लो नाम सउणजाणओ, तत्थ य नावाए लोगो विलग्गइ, कोसिएण महासउणेण वासियं, कोसिओ नाम उलूको, ततो खेमिलेण भणियं-जारिसं सउणेण भणियं तारिसं अम्हेहिं मारणतियं पावियव्वं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy