SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ आवश्यक मूलसूत्रम्-१ नि. (४६५) तण छेयंगुलि वीरघोस महिसिंदु दसपलिअं। बिइइंदसम्म ऊरण बयरीए दाहिणुक्कुरुडे ।। वृ.अच्छन्दकः तृणं जग्राह, छेदः अङ्गुलीनां कृतः खल्विन्द्रेण, 'कम्मार वीरघोसत्ति' कर्मकरो वीरघोषः, तत्संबन्ध्यनेन ‘महिसिंदु दसपलियं' दशपलिकं करोटकं गृहीत्वा महिसेन्दु-वृक्षाधः स्थापितं, एकं तावदिदं, द्वितीयं-इन्द्रशर्मण ऊरणकोऽनेन भक्षितः, तदस्थीनि चाद्यापि तिष्ठन्त्येव बदर्या अध दक्षिणोत्कुरुट इति । ततियं पुन अवच, अलाहि भणितेण, ते निबंधं करेंति, पच्छा भणति-वच्चह भन्जा से कहेहिइ, सा पुन तस्स चेव छिड्डाणि मग्गमाणी अच्छति, ताए सुयं-जहा सो विडंबिओत्ति, अंगुलीओ से छिनाओ, सा य तेन तद्दिवसं पिट्टिया, सा चिंतेतिनवरि एउ गामो, ताहे साहेमि, ते आगया पुच्छंति, सा भणइ-मा से नामं गेण्हइ, भगिनीए पती ममां नेच्छति, ते उक्किट्टि करेमाणा तं भणंति-एस पायो, एवं तस्स उड्डाहो जाओ, एस पावो, जहा न कोइ भिक्खंपि देइ, ताहे अप्पसागारियं आगओ भणइ-भगवं! तुब्मे अन्नत्थवि पुजिजह, अहं कहिं जामि?, ताहे अचियत्तोरगहोत्तिकाउं सामी निग्गओ । ततो वच्चमाणस्स अंतरा दो वाचालाओ-दाहिणा उत्तरा य, तासिं दोण्हवि अंतरा दो नईओ-सुवण्णवालुगा रुप्पवालगा य, ताहे सामी दक्खिण्णवाचालाओ सन्निवेसाओ उत्तरवाचालं वच्चइ, तत्थ सुवण्णवालुयाए नदीए पुलिणे कंटियाए तं वत्यं विलग्गं, सामी गतो, पुनोऽवि अवलोइअं, किं निमित्तं ?, केई भणंति-ममत्तीए, अवरे-किं थंडिल्ले पडिअंअथंडिल्लेत्ति, केई-सहसागारेणं, केई-वरं सिस्साणं सुलभं भविस्सइ ?, तं च तेन धिजाइएण गहिरं, तुण्णागस्स उवनीअं, सयसहस्समोल्लं जायं, एक्केकस्स पन्नासं सहस्साणि जायाणि । अमुमेवार्थमभिधित्सुराहनि. (४६६) तइ अमवचं भज्जा कहिही नाहं तओ पिउवयंसो।। दाहिणवायालसुवण्णावालु गाकंटए वत्थं ।। वृ-पदानि-तृतीयमवाच्यं भार्या कर्थयष्यति । ततः पितुर्वयस्यस्तु दक्षिणवाचालसुवर्णवालुकाकण्टके वस्त्रं, क्रियाऽध्याहारतोऽक्षरगमनिका स्वबुद्ध्या कार्येति । ताहे सामी वचइ उत्तरवाचालं, तत्थ अंतरा कनगखलं नाम आसमपयं, तत्थ दो पंथा-उज्जुगो वंको य, जो सो उज्जुओ सो कणगखलंमज्झेण वच्चइ, वंको परिहरंतो, सामी उज्जुगेण पहाविओ, तत्य गोवालेहि वारिओ, एत्य दिडिविसो सप्पो, मा एएण बच्चह, सामी जाणति-जहेसो भविओ संबुझिहिति, तओ गतो जक्खघरमंडवियाए पडिमं ठिओ। सो पुन को पुव्वभवे आसी ? खमगो, पारणए गओ वासिगभत्तस्स, तेन मंडुक्कलिया विराहिआ, खुड्डएण परिचोइओ, ताहे सो भणति-किं इमाओऽविमए मारिआओ लोयमारिआओ दरिसेइ, ताहे खुड्डएणनायं-वियाले आलोहिइत्ति, सो आवस्सए आलोएत्ता उवविट्ठो, खुडओ चिंतेइ-नूनं से विस्सरियं, ताहे सारिअं, रुट्ठो आहणामित्ति उद्धाइओ खुड्डगस्स, तत्थ थंभे आवडिओ मओ विसहियसामण्णो जोइसिएसु उववन्नो, ततो चुओ कणगखले पंचण्हं तावससयाणं कुलवइस्स तावसीए उदरे आयाओ, ताहे दारगो जाओ, तत्य से कोसिओत्ति नामं कयं, सो य अतीव तेन सभावेन चंडकोधो, तत्थ अन्नेऽवि अस्थि कोसिया, तस्स चंडकोसिओत्ति नामं कयं, सो कुलवती मओ, ततो य सो कुलवई जाओ, सो तत्थ वणसंडे मुच्छिओ, तेसिं तावसाण तानि फलानि न देइ, ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy