SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४४ आवश्यक मूलसूत्रम्-१-१/१ क्रोध एव परगुणद्वेषः, मानादयस्तु भाज्याः, कथं ?, यदा मानः स्वाहकारे प्रयुज्यते तदाऽऽत्मनि बहुमानप्रीतियोगाद् रागः, यदा तु स एव परगुणद्वेषे प्रयुज्यते तदाऽप्रीतिरूपत्वाद् द्वेषः, एवं मायालोभावप्यात्मनि मूर्पिणाद् रागः, तावेव परोपघातनिमित्तयोगादप्रीतिरूपत्वाद् द्वेषः, शब्दादीनां तु लोभ एव मानमाये स्वगुणोपकारमूत्मिकत्वात् प्रीत्यन्तर्गतत्वाल्लोभस्वरूपवदतस्त्रितयमपि रागः, स्वगुणोपकारांशरहितास्तु मानाद्यंशाः क्रोधश्च परोपघातात्मकत्वात् द्वेष इत्यलं प्रसङ्गेन, विशेषभावना विशेषावश्यकादवसेयेति ॥ अथ कषायद्वारं, शब्दार्थः प्राग्वत्, तेषामष्टधा निक्षेपः, नामस्थापनाद्रव्यसमुत्पत्तिप्रत्ययादेशरसभावलक्षणः, आह च "नामं ठवणा दविए उप्पत्ती पच्चए य आएसे । रसभावकसायाणं न एहिं छहि मग्गणा तेसि ॥१॥" तत्र नामस्थापने क्षुण्णे, द्रव्यकषायो व्यतिरिक्तः कर्मद्रव्यकषायो नोकर्मद्रव्यकषायश्च, कर्मद्रव्यकषायो योग्यादिभेदाः कषायपुद्गलाः, नोकर्मद्रव्यकषायस्तु सर्जकषायादिः, उत्पत्तिकषायो यस्माद् द्रव्यादे ह्यात् कषायप्रभवस्तदेव कषायनिमित्तत्वाद् उत्पत्तिकषाय इति, उक्तं "किं एत्तो कट्ठयरं जं मूढो खाणुगंमि अप्फिडिओ। खाणुस्स तस्स रूसइ न अप्पणो दुष्पओगस्स ॥१॥" प्रत्ययकषायः खल्वान्तरकारणविशेषः तत्पदललक्षणः, आदेशकषायः कैतवकतभृकुटिभङ्गुराकारः, तस्य हि कषायमन्तरेणापि तथादेशदर्शनात, रसकषायो हरीतक्यादीनां रसः, भावकषायो द्विविधः-आगमतस्तदुपयुक्तो नोआगमतस्तदुदय एव, स च क्रोधादिभेदाच्चतुर्विधः, क्रोधोऽपि नामादिभेदाच्चतुर्विधः कषायप्ररूपणायां भावित एव, तथापि व्यतिरिक्तो द्रव्यक्रोधः प्राकृतशब्दसामान्यपेक्षत्वात् चर्मकारकोत्थः रजकनीलिकोत्थश्च क्रोध इति गृह्यते, भावक्रोधस्तु क्रोधोदय एव, स च चतुर्भेदः, यथोक्तं भाष्यकृता_ "जलरेणुभूमिपव्वयराईसरिसो चउविहो कोहो" प्रभेदफलमुत्तरत्र वक्ष्यामः । तत्थ कोहे उदाहरणं-वसंतपुरे नयरे उच्छन्नवंसो एगोदारगो देसंतरं संकममाणो सत्येण उज्झिओ तावसपल्लिं गओ, तस्स नाम अग्गिओत्ति, तावसेण संवडिओ, जम्मो नामं सो तावसो, जमस्स पुत्तोत्ति जमदग्गिओ जाओ, सो घोरं तवचरणं करेइ, विक्खाओ जाओ। इओ य दो देवा वेसाणरो सद्दो धन्वंतरी तावसभत्तो, ते दोवि परोप्परं पन्नति, भणंति य-साहुतावसे परिक्खामो, आह सो-जो अम्हं सव्वअंतिगओ तुम य सव्वप्पहाणो ते परिक्खामो । इओ य मिहिलाए नयरीए तरुणधम्मो पउमरहो राया, सो चंपं वच्चइ वसुपुज्जसामिस्स पामूलं पव्वयमित्ति, तेहिं सो परिक्खिजइ भत्तेणं पानेन य, पंथे य विसमे सो सुकुमालो दुक्खाविज्जइ, अनुलोभे य से उवसग्गे करिति, सो धणियतरागं थिरो जाओ, सो तेहिं न खोभिओ, अन्ने भणंति-सावओ भत्तपञ्चक्खाइओ, ते सिद्धपुत्तरूवेणं गया, अइसए साहिति, भणंति यमा इमं करेहि जहा चिरंजीवियव्वं, सो भणइ-बहुओ मे धम्मो होहीति, न सको खोभेउं । गया जमदग्गिस्स मूलं, सउणरूवाणि कयाणि, कुच्चे से धरओ कओ, सउणओ भणइ-भद्दे ! जामि हिमवंतं, सा न देइ मा न एहिसित्ति, सो सवहे करेइ-गोघायकाइ जहा एमित्ति, सा भणइ-न एएहिं पत्तियामित्ति, जइ एयस्स रिसिस्स दुक्कियं पियसित्ति तो ते विस मि, सो रुट्ठो, तेन दोवि दोहिंवि हत्थेहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy