SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१ - [नि.९१२] ३४५ गहियाणि, पुच्छियाणि भणंति-महरिसि ! अनवचोसित्ति, सो भणइ-सच्चई, खोभिओ, एवं सो सावगो जाओ देवो । इमोऽवि ताओ आयावणाउ ओत्तिनो मिगकोहगं नयरं जाइ, तत्थ जियसत्तू राया, सो उठ्ठिओ-किं देमि ?, धूयं देहित्ति, तस्स धूयासयं, जा तुम इच्छइ सा तुज्झति, कन्नतेउरं गओ, ताहिं दळूण निच्छूढं, न लजिसित्ति भणिओ, ताओ खुज्जीकयाओ, तत्थेगा रेणुएणं रमइ तस्स धूया, तीए णेणं फलं पणामियं, इच्छिसित्ति य भणिया, तीए हत्थो पसारिओ, निजंतीए उवट्ठियाओ खुजाओ, सालियरूवए देहि, ताओ अखुजाओ कयाओ, कनकुजं नयरं संवुत्तं, इयरीवि नीया आसमं, सगोमाहिसो परियणो दिनो, संवटिया, जोव्वणपत्ता जाहे जाया ताहे वीवाहधम्मो जाओ, अन्नया उर्दुमि जमदग्गिणा भणिया-अहं ते चरुगं साहेमि जेणं ते पुत्तो बंभणस्स पहाणो होहिति, तीए भणियं-एवं कजउत्ति, मज्झ य भगिनी हस्थिणापुरे अनंतवीरियस्स भज्जा, तीसेऽवि साहेहि खत्तियचरुगंति, तेन साहिओ, सा चिंतेइ-अहं ताव अडविमिगी जाया, मा मम पुत्तोवि एवं नासउत्ति तीए खत्तियचल जिमिओ, इयरीए इयरो पेसिओ, दोण्हवि पुत्ता जाया, तावसीए रामो, इयरीए कत्तवीरिओ, सो रामो तत्थ संवडइ । अन्नया एगो विजाहरो तत्य समोसढो, तत्थ एसो पडिलग्गो, तेन सो पडिचरिओ, तेन से पडिचरिओ, तेन से परसुविज्जा दिन्ना, सरवणे साहिया, अन्ने भणंति-जमदग्गिस्स परंपरागयत्ति परसुविजा सा रामो पाढिओत्ति ! सा रेणुगा भगिनीघरं गयत्ति तेन रन्ना समं संपलग्गा, तेन से पुत्तो जाओ, सपुत्ता जमदग्गिना आनिया, रुट्ठो, सा रामेण सपुत्तिया मारिया, सो य किर तत्थेव इसुसत्यं सिक्खिओ, तीसे भगिनीए सुयं, रन्नो कहियं, सो आगओ विनासित्ता गावीए घेत्तूणं पहाविओ, रामस्स कहियं, तेन पहाविऊण परसुणा मारिओ, कत्तवीरिओ य राया जाओ, तस्स देवी तारा । अन्नया से पिउमरणं कहियं, तेन आगएणं जमदग्गी मारिओ, रामस्स कहियं, तेणागएणं जलंतेणं परसुणा कत्तवीरिओ मारिओ, सयं चेव रज्जं पडिवत्रं । इओ य सा तारा देवी तेन संभमेण पलायंती तावसासमं गया, पडिओ से मुहेणं गब्मो, नामं कयं सुभूमो, रामस्स परसू जहि २ खत्तियं पेच्छइ तहिं तहिं जलइ, अन्नया तावसासमस्स पासेणं वीईवयइ, परसू पन्जलिओ, तावसा भणंति-अम्हेच्चिय खत्तिया, तेन रामेण सत्तवारा निक्खत्ता पुहवी कया, हणूणं थालं भरियं, एवं किर रामेणं कोहेणं खत्तिया बहिया ।। एवं विधं क्रोधं नामयन्त इत्यादि पूर्ववत् । मानोऽपि नामादिश्चतुर्विध एव, कर्मद्रव्यमानस्तथैव नोकर्मद्रव्यमानस्तु स्तब्धद्रव्यलक्षणः, भावमानस्तु तद्विपाकः, स च चतुर्धा, यथाऽऽह- 'तिणसलयाकडुट्टियसलेत्थं भोवमोमाणो'त्ति, अत्रोदाहरणं सो सुभूमो तत्थ संवदइ विजाहरपरिग्गहिओ, अन्नया परिखिज्जइ विसाईहिं, इओ य रामो नेमित्तं पुच्छइ-कओ मम विनासोत्ति ?, भणिय-जो एयंमि सीहासने निवेसिहिति एयाउ दाढाओ पायसीभूयाओ खाहिति तओ भयं, तो तेणं अवारियं भत्त्यं कयं, तत्थ सीहासनं धुरे ठवियं, दाढाओ से अग्गओ कयाओ । इत्तो य मेहणाओ विज्जाहरो सो पउमसिरिधूयाए नेमित्तियं पुच्छइ-कस्सेसा दायव्वा ?, सो सुभोमं साहइ, तप्पभिइओ मेहनाओ सुभोमं ओलग्गइ, एवं वच्चइ कालो । इओ य सुभूमो मायरं पुच्छइ-किं एत्तिगो लोगो? अन्नोवि अस्थि ?, तीए सव्वं कहियं, तो माणीहि मा मारिनिहिसित्ति, सो तं सोऊणमभिमाणेण हस्थिणारं गओ तं सभं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy