SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४६ आवश्यक मूलसूत्रम् - १- १/१ सीहासने निविट्ठो, देवया रडिऊण नट्ठा, ताओ दाढाओ परमन्नं जायाओ, तो तं माहणा पहया, तेणं विज्जाहरेणं तेसिभुवरिं पाडिति, सो वीसत्यो भुंजइ, रामस्स परिकहियं, सन्नद्धो तत्थागओ परसुं मुयइ, विज्झाओ, इमो य तं चैव थालं गहाय उट्ठिओ, चक्करयणं जायं, तेन सीसं छिन्नं रामस्स, पच्छा तेन सुभोमेण मानेनं एक्कवीसं वारा निब्बंभणा पुहवी कया, गब्भावि फालिया । एवंविधं मानं नामयन्त इत्यादि पूर्ववत् । माया चतुर्विधा, कर्मद्रव्यमाया योग्यादिभेदाः पुद्रला इति, नोकर्मद्रव्यमाया निधानादिप्रयुक्तानि द्रव्याणि भावमाया तत्कर्मविपाकलक्षणा, तस्याश्चैते भेदाः- 'मायावलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा' मायाए उदाहरणं पंडरज्जा-जहा तीए भत्तपञ्चक्खाइयाए पूयाणिमित्तं तिनि वारे लोगो आवाहिओ, तं आयरिएहिं नायंआलोआविया, ततियं च णालोविया, भणइ एस पुव्वब्भासेणागच्छइ सा य मायासल्लदोसेण किब्बिसग जाया, एरिसी दुरंता मायेति ॥ अहवा सव्वंगसुंदरित्ति, वसंतपुरं नयरं, जियसत्तू राया, धनवईधनावहा भायरो सेट्ठी, धनसिरी य से भगिनी, सा य वालरंडा परलोगरया य, पच्छा मासकप्पागयधम्मधोसायरियसगासे पडिबुद्धा, भायरोवि सिनेहेणं तहेव, सा पव्वइउमिच्छइ, ते तं संसारनेहेणं न देंतिं, साय धम्मव्वयं खद्धं खद्धं करेइ, भाउज्जायाओ से कुरुकुरायंति, तीए विचिंतिय-पेच्छामि ताव भाउगाण चित्तं, किमेयाहिंति ?, पच्छा नियडीए आलोइऊण सोवणयपवेसकाले वीसत्थं वीसत्यं बहुं धम्मगयं जंपिऊण तओ नट्ठखिड्डेणं जहा से भत्ता सुणेइ तहेगा भाउज्जाया भणियाकिं बहुना ? साडियं रक्खेज्जासि, तेन चिंयियं नूणमेसा दुच्चारिणित्ति, वारियं च भगवया असईपोसणंति, तओ णं परिद्ववेमित्ति पलंके उवविसंती वारिया, सा चिंतेइ - हा ! किमेयंति, पच्छा तेन भणियं-घराओ मे णीहि सा चिंतेइ - किं मए दुक्कडं कयंति, न किंचि पासइ, तओ तत्थेव भूमिगयाए किच्छेण णीया रयणी, पभाए उल्लुग्गंगी निग्गया, धणसिरीए भणियाकीस उल्लुग्गंगित्ति, सारुयंती भणइ-न याणामो अवराहं, गेहाओ य धाडिया, तीए भणियंवीसत्था अच्छह, अहं ते भलिस्सामि, भाया भणिओ- किमेयमेवंति, स तेन भणियं अलं मे दुट्ठसीलाए, तीए भणियं कहं जाणासि ?, तेन भणियं तुज्झ चेव सगासाओ, सुया से धम्मदेसणा निवारणं च, तीए भणियं-अहो ते पंडियत्तणं वियारक्खमत्तं च धम्मे य परिणामो, मए सामन्त्रेण बहुदोसमेयं भगवया भणियं तीसे उवइडं वारिया य, किमेतावतैव दुच्चारणी होइ, तओ सो लजिओ, मिच्छादुक से दवाविओ, चिंतियं च गाए - एस ताव मे कसिणधवलपडिवज्रगो, वीओवि एवं चेव विष्णासिओ, नवरं सा भणिया- किं बहुणा ?, हत्थं रक्खिज्जसित्ति, सेसविभासा तहेव, जाव एसोऽवि मे कसिणधवलपडिवज्जगोत्ति एत्थ पुण इमाए नियडिए अभक्खाणदोसओ तिव्वं कम्पमुवनिबद्धं, पच्छा एयस्स अपडिक्कमिय भावओ पव्वइया, भायरोऽवि से सह जायाहिं पव्वइया, अहाउयं पालइत्ता सव्वाणि सुरलोगं गयाणि, तत्थवि अहाउयं पालयित्ता भायरो से पढमं चुया सागेए जयरे असोगदत्तस्स इब्भस्स समुद्ददत्तसयरदत्ताभिहाणा पुत्ता जाया, इयरीवि चविऊण गयपुरे णयरे संखस्स इब्भसावगस्स धूया आयाया, अईवसुंदरित्ति सव्वंगसुंदरी से नामं कयं, इयरीओ वि भाउज्जायाओ चविऊणं कोसलाउरे नंदना भिहाणस्स इथ्भस्स सिरिमइकंतिमइणामाओ धूयाओ आयाओ, जोव्वणं पत्ताणि, सव्वंगसुंदरी कहवि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy