________________
अध्ययनं-१ - [नि.९१२]
३४३
सरागसंयतानां कूपखननो-दाहरणात् प्राशस्त्यमित्यलं प्रसङ्गेन । इदानी दोषो द्वेषो वा, 'दुष वैकृत्ये' दुष्यतेऽनेन अस्मिन्नस्माद्दूषणं वा दोषः, "द्विष अप्रीतो' वा द्विष्यतेऽनेनेत्यादिना द्वेषः, असावपि नामादिश्चतुर्विधो न्यक्षेण रागवदवसेयः, तथाऽपि दिग्मात्रतो निर्दिश्यतेनोआगमतो द्रव्यद्वेषः ज्ञशरीरेतरव्यतिरिक्तः कर्मद्रव्यद्वेषो नोकर्मद्रव्यद्वेषश्च, कर्मद्रव्यद्वेषः योग्यादिभेदाश्चतुर्विधा एव पुद्गलाः, नोकर्मद्रव्यदोषो दुष्टव्रणादिः, भावद्वेषस्तु द्वेषकर्मविपाकः, स च प्रशस्तेतरभेदः, प्रशस्तोऽज्ञानादिगोचरः, तथा ह्यज्ञानमविरतिमित्यादि द्वेष्टि, अप्रशस्तस्तु सम्यक्त्वादिगोचरः, तत्राप्रशस्ते उदाहरणं-णंदो नाम नाविओ गंगाए लोगं उत्तारेइ, तत्थ य धम्मरूई नाम अणगारो तीए नावाए उत्तिण्णो, जणो मोल् दाऊण गओ, साहू रुद्धो, फिडिया भिक्खावेला, तहावि न विसज्जेइ, वालुयाए उण्हाएतिसाइओ य अमुंचंतो रुटो, सो य दिट्ठीविसलद्धिओ, तेन डड्डो मओ एगाए सभाए घरकोइलओ जाओ, साहूवि विहरंतो तं गामं गओ, भत्तपानं गहाय भोचुकामो सभं अइगओ, तेन दिहो, सो पेक्खंतओ चेव तस्स आसुरत्तो, भोत्तुमारद्धस्स कयवरं पाडेइ, अन्नं पासं गओ, तत्थवि, एवं कहिंचि न लब्मइ, सो तं पलोएइ, को रे एस? नाविगनंदमंगुलो ?, दट्टो, समुदं जओ गंगा पविसइ तत्य वरिसे २ अन्नण्णेणं मग्गेणं वहइ, चिराणगं जं तं मयगंगा भण्णइ, तत्थ हंसो जाओ, सोऽवि माहमासे सत्थेण पहाईंए जाइ, तेन दिट्ठो, पाणियस्स पक्खे भरिऊण सिंचइ, तत्थवि उद्दविओ पच्छा सीहो जाओ अंजणगपव्वए, सोऽवि सत्येण तं वीईवयइ, सीहो उढिओ, सत्यो भिन्नो, सो इमं न मुयइ, तत्थवि दट्टो, मओ य वाणारसीए बडुओ जाओ, तत्थवि भिक्खं हिंडतं अन्नेहिं डिभरूवेहि समं हणइ, छुभइ धूली, रुद्रेण दवो, तत्थेव राया जाओ, जाईं संभरइ, सव्वाओ अईयजाईओ सरइ असुभाओ, जइ संपयं मारेइ तो बहुगाओ फीट्टो होमित्ति तस्स जाणणानिमित्तं समस्सं समालंबेइ, जो एयं पूरइ तस्स रजस्स अद्धं देमि, तस्स इमो अत्थो
गंगाए नाविओ नंदो, सहाए घरकोइलो ।
हंसो मयंगतीराए, सीहो अंजनपव्वए ।। वाणारसीए बडुओ, राया तत्येव आगओ' एवं गोवगावि पढंति, सो विहरतो तत्थ समोसढो, आरामे ठिओ, आरामिओ पढइ, तेन पुच्छिओ साहइ, तेन भणियं-अहं पूरेमि ‘एएसिंघायओ जो उ सो इत्येव समागओ' सो घेत्तूणं रन्नो अग्गओ पढइ, राया सुणंतओ मुच्छिओ, सो हम्मई-सो भणइ
___ हम्पमाणो कव्वं काउं अहं न याणामि ।
लोगस्स कलिकलंडो एसो समणेण मे दिनो । राया आसत्यो वारेइ केणंति पुच्छति, साहइ-समणेणं, राया तत्थ मनुस्से विसज्जेइ, जइ अणुजाणह वंदओ एमि, आगआ सड्ढो जाओ, साहूवि आलोइयपडिकतो सिद्धो ॥ एवंविधं द्वेषं नामयन्त इत्यादि रागवदायोज्यं, इह रागद्वेषौ ऋोधाद्यपेक्षया नयैः पर्यालोच्येते-नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्याप्रीतिजातिसामान्यात् क्रोधमानौ द्वेषः, मायालोभौ तु प्रीतिजातिसामान्याद् रागः, व्यवहारस्य तु क्रोधमानमाया द्वेषः, मायाया अपि परोपघातार्थं प्रवृत्तिद्वारेणाप्रीतिजातावन्तर्भावात्, लोभस्तु रागः, ऋजुसूत्रस्य त्वप्रीतिरूपत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org